________________
५३
परस्मैधातवः ३९७-४१०]
स्वोपज्ञं धातुपारायणम् ।
1
" गुरुनाम्यादेः - " ३ | ४ | ४८ । इत्यामादेशे ईर्ष्याञ्चकार । मनि “वो :- " ४|४|१२१ । इति यलुकि ईर्मा । वनि ई । ईयिता । मैत्रायेर्क्ष्यति ॥ 1 ई । ईर्ष्यति । ईर्ष्याञ्चिकार । छात्रायेर्ष्यते । अत्र छात्रस्य सम्प्रदानत्वेऽकर्मकलक्षणं “तत्साप्यानाप्यात् - " ३।३।२१। इति भावे आत्मनेपदम् । ईयिता । के सेट्त्वात् ईर्ष्या । " यिः सन्वेयः " ४ । १ । ११ । इति येः सनो वा द्वित्वे ईप्यियिषति ईष्यिषिषति । णौ ङे येर्द्वित्वे ऐष्टियत् । उणादौ “लस्जीप्यिशलेरालु " ( उ० ८२२) ईर्ष्यालुः ॥ छ
४०३ शुच्यै ४०४ चुच्यै अभिषवे । शुच्यै तालव्यादिः । द्रवेण अद्रवाणां परिवासनम् अभिषवैः । “स्नानम्” इति चान्द्राः । शुच्यति । शुशुच्य । मनि यलुकि उपान्त्यस्य गुणे सुशोच्मा । वनि सुशोच्या । शुच्यिता । विचि सुशोक् । ऐदित्त्वात् तयोर्नेट्, शुक्तः शुक्तवान् । तिकि शुक्तिः । क्तेऽनिट्त्वाद् अप्रत्ययाप्राप्तौ “स्त्रियां क्तिः " ५।३।९१ | शुक्तिः ॥ चुच्यै । चुच्यति । चुचुच्य । चुच्यिता । ऐदित्त्वात् तयोर्नेट् चुक्तः चुक्तवान् ॥
10
1. अथ रान्ता अष्टौ सेटच -
४०५ त्सर छद्मगतौ - छद्मप्रकारे । तादिरयम् । त्सरति । तत्सार । " वद - त्रज - " ४।३।४८ | इति वृद्धौ अत्सारीत्। उणादौ " भृ-मृ-तृ-त्सरि - " ( उ० ७१६ ) इति उः त्सर्यते हस्तेन प्रच्छाद्यते इति त्सरुर्मुष्टिः ॥ "त्स" इत्यपि कौशिकः सद्मति ॥
४०६ क्मर हूर्छने । कौटिल्ये । क्मरति । चक्मार । “वद - त्रज - " ४ | ३ | ४८ । इति वृद्धौ अ- 15 मात् । अचि मरः ॥
४०७ अभ्र ४०८ बभ्र ४०९ मभ्र गतौ । अभ्रति । "अनातो नश्चा - " ४।१/६९ । इत्यात्वे नेच आनन । क्ये अभ्यूते, अत्र सरूपान्तस्थाया अभावे " व्यञ्जनात् पञ्चमा - " १।३।४७| इति रोवा लग् न भवति । अम्रिता । अचि अभ्रम् || बभ्र । बभ्रति । बभ्रता ॥ मति । मनिता ॥
मभ्र ।
20
४१० चर भक्षणे च । चकाराद् गतौ । चरति । “क्रियाव्यतिहारे - " ३।३।२३। गत्यर्थप्रतिषेधाद् गतौ नात्मनेपदम्, व्यतिचरन्ति ग्रामम् ; भक्षणे तु “क्रियाव्यतिहारेऽगति - " ३ | ३।२३ । इत्यात्मनेपदम्, व्यतिचरन्ते भक्ष्यम् । “उदश्वरः - ३ | ३ | ३१ । इत्यात्मनेपदे गेहमुच्चरते, उल्लङ्घयतीत्यर्थः ; साप्यादित्येव ध्वनिरुञ्चैरति । “समस्तृतीयया ” ३ | ३ | ३२ । अश्वेन सञ्चरते । “दद - ब्रज - " ४।३।४८ । सौ पदान्तसंयोगादित्वात् "संयोगस्यादौ स्कोर्लुक्” २।१।८८| इति कलुकि “घुटस्तृतीयः " २।१।७६। इति षस्य त्वे प्रथमत्वे च सूर्ट् इति केचित् ॥
१ अवयवानां शिथिलीकरणम् सुरायाः सन्धानं वाऽभिषवः, तथा सोममभिषुणोतीत्यादौ दर्शनात्, सुराप्रकरणे च 'सन्धानं स्यादभिषवः' इति अमरोक्तेः । 'स्नानम्' इत्यपि चान्द्राः, 'भवेदभिषवः स्नाने मद्यसन्धानयोः' इति मेदिनीकोषे च ॥ २ रते संपा१ ॥ ३ ऊर्ध्वं गच्छति इत्यर्थः ॥ ४ धातोस्तृतीयया योगाभावात् चरतेः तृतीयान्तेन योगे सति इति व्याख्येयम् । तृतीययेति किम् ? “उभौ लोकौ सञ्चरसि इमं चामुं च देवल !” नन्वत्र विद्यया तपसा वेत्यर्थादिह तृतीयान्तं गम्यते तथापि सञ्चरसि इत्यत्र कथं नात्मनेपदम् ? उच्यते, तृतीययेति सहयोगे