________________
परस्मैधातवः ३३५-३६७] स्वोपझं धातुपारायणम् । अश्वः । “पप्यशौभ्यां तन्” (उ० ९०३) सप्त घटाः । चान्तोऽयमिति चन्द्रः। सचति । “पलिसचेरिवः” (उ० ५२२) सचिवः । पचि सेचने सचते ॥
३४१ सृप्लं गतौ । दन्त्यादिः। सर्पति । क्ये सृप्यते । ससर्प ससृपतुः ससृपुः । लदित्त्वादङि असृपत् । अनुस्वारेत्त्वाद् नेट् , सप्ता, सप्र्तुम् । “लिहादिभ्यः" ५।१।५०। इत्यचि सर्पः । कुटिलं सर्पतीति “गत्यर्थात् कुटिले" ३।४।११। इति यङि अचि सरीसृपः, षोपदेशाभावादत्र न षत्वम् । 5 "ऋदुपान्त्याद्-" ५।१।४१। इति क्यपि सृप्यम् । भावे घञि संसा विपादिका, अभिधानादस्य स्त्रीत्वम् । उणादौ "ऋज्यजि-तच्चि-" (उ० ३८८) इति किति रे सपा काचिन्नदी । “रुच्यर्चि-शुचि-" (उ० ९८९) इति इसि सर्पिः ।।
३४२ चुप मन्दायाम् । गतावित्यनुवृत्तेर्मन्दायां गतौ। चोपति-किञ्चिच्चलतीत्यर्थः । चुचोप । अनटि चोपनम् । इटि चोपिता, चोपिप्यति । उणादौ "क्षु-चुपि-"(उ० ३०१) इति कित् पः, चुप्पं 10 मन्दगमनम् । “ज्यजि-" (उ० ३८८) इति किति रे चुपो वायुः ॥
३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३४७ तुफ ३४८ तुम्फ ३४२ त्रुफ ३५० त्रुम्फ हिंसायाम् । तोपति । तुतोप। “वौ व्यञ्जनादे:-" ४।३।२५। इति क्त्वा-सनोरिटि वा किचे तुपित्वा तोपित्वा, तुतुपिषति तुतोपिषति "उति शवर्हाद्भयः-" ४।३।२६। इति. क्तयोर्या कित्त्वे तुपितम् तोपितमनेन ॥ तुम्प । तुम्पति । तुतुम्प । “प्रात्तुम्पतेर्गवि" 15 ४।४।९७। इति सटि प्रस्तुम्पति गां वत्सः । येषां तु “प्रात्तुम्पतेः कपि" इति सूत्रं तेषां कपि समासान्ते सटि प्रस्तुम्पकः । तयोः तुपितः तुपितवान् । भावे क्ते तुपितम् , अत्र कित्त्वनिमित्तत्वादुपान्त्यत्वस्य सन्निपातलक्षणत्वेन "उति शवर्हाद्यः” ४।३।२६। इति न कित्त्वविघातकत्वम् तथा च न गुणः ॥
त्रुप त्रोपति । तुत्रोप। त्रुपित्वा त्रोपित्वा । तुत्रुपिषति तुत्रोपिषति ॥ त्रुम्प। त्रुम्पति। तुत्रुम्प । त्रुपितः त्रुपितवान् ॥
20 • अर्थ फान्ताः सप्त सेटश्च
तुफ । तोफति । तुतोफ। क्तयोः तुफितः तुफितवान् ॥ तुम्फ । तुम्फति। तुतुम्फ। तुम्फिता । "ऋत्तष-" ४।३।२४। इति इटि क्त्वो वा कित्त्वे तुफित्वा तुम्फित्वा ॥ त्रुफ । त्रोफति । तुत्रोफ। त्रुफितः त्रुफितवान् ।। त्रुम्फ । त्रुम्फति । तुत्रुम्फ । त्रुफित्वा त्रुम्फित्वा। तुप-तुम्प-तुफ-तुम्फास्नु नुदादावपीत्यन्ये, तुपति, शे नलुगनिष्टेश्च प्रस्तुम्पति गौः, तुफति, 25 तुम्फति ॥
३५१ वर्फ ३५२ रफ ३५३ रफु ३५४ अर्ब ३५५ कर्ब ३५६ खर्व ३५७ गर्व ३५८ चर्ब ३५९ व ३६० नर्व ३६१ पर्व ३६२ बर्ष ३६३ शर्ब ३६४ पर्व ३६५ सर्व ३६६ रिबु ३६७ रखु गतौ।
१ अभि सं१ सं२ प्र० तपा० संपा१ खे० ॥ २ पाणिनीयाः॥