________________
४०
आचार्यश्रीहेमचन्द्रविरचित
[भूवादिगणे कन्दो मूलम् । उणादौ "ऋच्छि-चटि-" (उ० ३९७) इति अरे कन्दरा । “मृ-मृ-तृ-त्सरि-" (उ० ७१६) इति उ. कन्दुः पाकस्थानम् । कन्दुक इति तु “कमि-तिमेर्दोऽन्तश्च" (उ० ५४) इति उके कमेः॥ ऋदु । उदित्त्वाद् ने क्रन्दति । चक्रन्द । “नन्द्यादिभ्यो-" ५११५२। इत्यने सङ्कन्दनः । घअि आक्रन्दः॥ क्लदु । उदित्त्वाद् ने कन्दति । चक्कन्द । कदुङ् क्रदुङ् क्लदुङ् इति घटादावात्मनेपदिनः, कन्दते क्रन्दते वन्दते ॥ __३१८ क्लिदु परिदेवने । परिदेवनं शोचनम् । उदित्त्वाद् ने क्लिन्दति । क्विन्द्यते । के क्विन्दितः । क्लिदुङ् परिदेवने क्लिन्दते । क्लिदौच आर्द्रभावे क्लियति । क्विन्नः॥
३१९ स्कन्दं गति-शोषणयोः। स्कन्दति । स्कद्यते । चस्कन्द चस्कन्दतुः चस्कन्दुः। “वे: 20 स्कन्दोऽक्तयोः” २।३।५१। इति वा पत्वे विष्कन्दति, विस्कन्दति । “परेः" २।३।५२। इति क्तयो10 रपि वा पत्वे परिष्कण्णः परिष्कन्नः । ऋदित्त्वाद् वाऽङि अस्कदत् अस्कान्सीत् । अनुस्वारेत्वाद् . नेट, स्कन्ता, स्कन्त्स्यति । यडि "वच्च-संस-" ४।१।५०। इति पूर्वस्य न्यागमे चनीस्कद्यते । यङ्लुपि चनीस्कन्दीति, चनीस्कन्ति । अचि स्कन्दः, प्रस्कन्दः । "स्कन्द-स्यन्दः" ४।३।३०। इति क्त्वः कित्त्वाभावाद् नलोपाभावे स्कन्त्वा, प्रस्कन्छ । यादेः क्त्वो न अकित्त्वमित्येके, प्रस्कई । “मुजि-पत्या- 25
दिभ्यः-"५।३।१२८। इत्यनटि प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । “विश-पत-" ५।४।८१। इति णमि 15 गेहावस्कन्दमास्ते गेहं गेहमवस्कन्दमास्ते गेहमवस्कन्दमवस्कन्दमास्ते । उणादौ "स्कन्द्यमिभ्यां धः"
(उ० २५१) बेहुलाधिकाराद् दस्य लुक, स्कन्धः अंसः । "स्कन्दे च" (उ० ९६०) इति असि स्कन्धः स्कन्धसी । "आस्कन्धते चनस्किन्द्यते इति लक्ष्ये नलोपो न दृश्यते स चेच्छिष्टसम्मतस्ततो नलोपाभावश्चिन्त्यः” इति वाचकवात्तिकम् ।।
अथ धान्तात्रयः20 ३२० विधू गत्याम् । “पः सो-" २।३।९८ । इति सत्वे सेधति । सिसेध, “गतौ सेधः"
२।३।६१। इति न षत्वम् णौ परिसेधयति गाम् , गमयतीत्यर्थः । गतेरन्यत्र "स्था-सेनि-" २॥३॥४०॥ इति षत्वे प्रतिषेधति पापात् , अनेकार्थत्वाच्चायं निषेधेऽपि वर्तते । षोपदेशत्वाद् गतेरन्यत्र “नाम्यन्तस्था-" २।३।१५। इति षत्वे सिषेध । इटि सेधिष्यति । ऊदित्त्वाद् “ऊदितो वा" ४।४।४२॥
इति क्त्वि वेटि सिद्ध्वा सेधित्वा सिधित्वा, "वौ व्यञ्जनादे:-" ४।३।२५। इतीटि क्त्वो वा कि25 त्वम् । संनि सिसिधिषति सिसेधिपति । क्त्वि वेट्त्वात् क्तयोर्नेट् , सिद्धः सिद्धवान् । निरनुबन्धपाठे
१ कमूल कान्तौ इत्यस्य ॥ २ आचक्रन्व संपा १ वा० ॥ ३ “नो व्यञ्जनस्यानुदितः” ४॥२॥४५॥ इति नलुकि ॥ ४ "सर्वधातूनां बहुलं वेदत्वमित्यन्ये, आस्कन्दिषम् आस्कान्त्सम् , आस्कन्तव्यम् आस्कन्दितव्यमित्यादि, एवमन्यधातुष्वपि पक्का पचिता, पट्टा, पटिता इत्यादि । इदं च मतं "धूगौदितः" ४४॥३८॥ इत्यत्र व्यवस्थितविभाषाविज्ञानाद् "आगमशास्त्रमनित्यम्" इति न्यायाच्च स्वमतेऽपि सङ्गृहीतं द्रष्टव्यम्" - कियारत्नसमुच्चय पृ. ६६ 'स्कन्दं धातु. । ५ बालकाद६० संपा १ वा०॥ ६ सनि प्र. सं९ सं२ तपा. नास्ति ॥ ७ "णि-स्तोरेवा-" ३३४॥ इति नियमेन षत्वाभाव "वेटोऽपतः" ४।४।६२॥ इति सत्रेण ।