________________
परस्मैधातवः ३०२-३१७] स्वोपझं धातुपारायणम् । आनन्द । अचि अन्दः । क्ते सेट्वात् अन्दा । उणादौ "कृषि-चमि-" (उ० ८२९) इति ऊः, अन्दूर्गजपादशृङ्खलम् ॥
३०९ इदु परमैश्वर्ये । परमैश्वर्य परमेशनक्रिया। उदित्त्वाद् ने इन्दति । “गुरुनाम्यादेः-" ३।४।४८। इत्यामादेशे इन्दाञ्चकार । के सेट्त्वात् इन्दा । अनटि इन्दनम् । उणादौ “भी-वृधि-" (उ० ३८७) इति रे इन्द्रः॥
३१. 'वि(बि)दु अवयवे । अवयव एकदेशः, अनेन स्वगता क्रिया लक्ष्यते । उदित्त्वाद् ने वि(बि)न्दति । यद्यभिधानमस्ति वि(बि)न्दुरिति दृश्यते, यथा गण्डति गण्ड इति । उणादौ "भृ-मृ-तृत्सरि-"(उ० ७१६) इति उः, वि(बि)न्दुः ॥ .. ३११ णिदु कुत्सायाम् । “पाठे-'" २।३।९७। इति णस्य नत्वे उदित्त्वाद् ने निन्दति । णोपदेशत्वाद् ङ्गत्वे प्रणिन्दति। "निस-निक्ष-निन्दः कृति वा" २।३।८४॥ इति वा णत्वे प्रणिन्दनम् , 10 प्रनिन्दनम् । “निन्द-हिंस-" ५।२।६८। इति णके निन्दनशीलो निन्दकः । ते सेट्त्वात् निन्दा ।। - ३१२ टुनदु समृद्धौ । उदित्त्वाद् ने नन्दति । नोपदेशत्वाद् न णत्वम्, प्रनन्दति । ननन्द । णौ "नन्यादिभ्यो-" ५।१।५२। इत्यने नन्दनः। अचि नन्दतीति नन्दः, आपि नन्दा तिथिः, गौरादित्वाद् ड्याम् नन्दी नन्द एव । “प्रज्ञादि-" ७१।१६५/ अणि नान्दः, स्त्रियां नान्दी। नन्दोऽस्यास्तीति नन्दी । णके नन्दकः। द्वित्त्वात् “द्वितोऽथुः" ५।३।८३। नन्दथुः । उणादौ "रुहि-नन्दि-" (उ० 15 २२०) इत्यन्ते नन्दन्तः सखा, नन्दन्ती सखी । “तृ-जि-" (उ० २२१) इति णौ अन्ते नन्दयन्तो राजा । "हृषि-पुषि-" (उ० ७९७) इति गौ-इनौ नन्दयित्नुः पुत्रः । “यति-ननन्दिभ्यां दीर्घश्च" (उ० ८५६) इति ऋः, नान्दा ननान्दरौ ॥
३१३ चदु दीप्या-ऽऽहादयोः। आहाद आहादनम्-आनन्दोत्पादनमित्यर्थः । उदित्त्वाद् ने चन्दति । चचन्द । “रम्यादिभ्यः-" ५।३।१२६। इत्यनटि चन्दति-दीप्यते आहादयति चेति चन्दनम् । 20 उणादौ "भी-वृधि-" (उ० ३८७) इति रे चन्द्रः । “मदि-मन्दि-" (उ० ४१२) इति इरे चन्दिरश्चन्द्रः । छन्द इति तु “छदि-वहिभ्याम्-" (उ० ९५४) इति असि छादेयतेः ॥
३१४ दुचेष्टायाम् । उदित्त्वाद ने वन्दति । तत्रन्द ॥ ३१५ कदु ३१६ क्रदु ३१७ क्लदु रोदना-ऽऽहानयोः । उदित्त्वाद् ने कन्दति । चकन्द । अचि १ "बिदि अवयवे । अवयव इति अवयवक्रिया उच्यते। बशादिः। विन्दति, बिबिन्द, बिन्दिता इत्यादि। बिन्दुः बाहुलकाद् उ-प्रत्ययः। अत्र मैत्रेयः "बिन्दुरिच्छुः" इति सूत्र बशादिं पठन् बिन्दुशब्दं व्युदपादयत् । कृत्तौ तु तत्र वेत्तेरेव पाठः । अत्र सम्मतायाम्-'भिदि अवयवे' । यद्यभिधानमस्ति 'भिन्दुः' इति दृश्यते"। माधवीया धातुवृत्ति पृ.९४ धातुअंक ६४ । २ “अदुरुपसगान्तरो ण-हिनु-मीना-ऽऽने” २१३१७७। इत्यनेन । ३ नम्पूर्वाद् नन्दवः । ४ अत्र नखादित्वाद् (३॥२॥१२८) नमोऽत् न भवति ॥५ छदण् संवरणे इत्यस्मात् अस् धातोश्च छन्द इत्यादेशः, छन्दो वेदः इच्छा वाम्बन्धविशेषश्च ।