________________
परस्मैधातवः ६२-१०४] स्वोपझं धातुपारायणम् ।
अथ घान्ताश्चत्वारः सेटो गग्यवर्जा उदितश्च९५ गग्ध हसने । गग्घति । "क्तेटो-" ५।३।१०६। इत्यप्रत्यये गग्धा । घादिरयमित्येके, घग्घति ॥ ९६ दघु पालने । वर्जनेऽपीत्यन्ये । दङ्घति ॥
९७ शिघु आघाणे। आघाणं गन्धोपादानम् । शिवति । उणादौ "धा-लू-" (उ० ७०) इत्याणके शिवाणको नासामलः । “शी-भी-” (उ० ७१) इत्यानके शिवानकः श्लेष्मा ॥ 5
९८ लघु शोषणे। लङ्घति । लघुङ् गतौ लङ्घते ॥ अत्र मघु मण्डने इत्येके पठन्ति, मङ्घति ॥
अथ चान्ता विंशतिः सेटश्च९९ शुच शोके । शोचति । शोचिष्यति । ते सेट्त्वात् कत्वाभावे घ्यणि शोच्यः । न्यङ्कादित्वाद् घनि कत्वे शोकः । “नाम्युपान्त्य-" ५।१।५४। इति के शोचति शुचः । “भूषा-क्रोधार्थ-" ५।२।४२॥ इत्यने शोचनशीलः शोचनः । उणादौ "नाम्युपान्त्य-" (उ० ६०९) इति किति इप्रत्यये 10 शुचिः । "रुच्यर्चि-" (उ० ९८९) इतीसि शोचिः ॥
१०० कुच शब्दे तारे। तारे उच्च इत्यर्थः । शब्दमात्रेऽपीत्यन्ये । कोचति । चुकोच । “उति शवर्हाभ्यः क्तौ भावारम्भे" ४।३।२६॥ इति वा कित्त्वे कुचितम् कोचितमनेन, प्रकुचितः प्रकोचितः। कुच सम्पर्चनेति ज्वलादौ पठिष्यमाणोऽपीहार्थविशेषात् पुनः पठितः ॥
१०१ क्रुश्च गतौ । क्रुञ्चति । क्रुञ्चन् । “युजञ्च-" २।१।७१। इति नस्य ङविधानात् को नलो- 15 पाभावे क्रुङ् । “प्रज्ञादि-" ७।२।१६५। इत्यणि क्रौञ्चः । अजादित्वात् स्त्रियामापि क्रुञ्चा ॥
१०२ कुश्च च कौटिल्या-ऽल्पीभावयोः। चकारः क्रुश्चोऽनुकर्षणार्थः, तेन क्रुश्चस्वैयर्थ्य सिद्धम्, गतेरन्यस्य वा कौटिल्ये द्रव्यस्याल्पीभावे । कुञ्चति । णके कुञ्चिका । विपि नलोपे कुक् । ते "नो व्यञ्जनस्यानुदितः" ४।२।४५। इति नलोपे सङ्कुचितः, निकुचितः । सहोचितः इति तु कुच शब्दे तारे इत्यस्य, अनेकार्थत्वाच धातूनां कौटिल्यार्थता ॥
20 १०३ लुश्च अपनयने । अनुपयुक्तापासने । लुञ्चति । “ऋत्तृष-"४।३।२४। इति क्त्वो वा कित्त्वे लुचित्वा लञ्चित्वा । क्तयोरपि वा कित्त्वमित्येके, तन्मते लुचितम् लुञ्चितम् ॥
१०४ अर्च पूजायाम् । अर्चति । “अनातो नश्चान्त--" ४।१।६९। इति पूर्वस्याऽऽत्वे नेऽन्ते च आनर्च । क्ते सेट्त्वाद् घ्यणि कत्वाभावे अWः, अर्चेरपि कत्वमिच्छन्त्येके, अर्यः। "ज्ञानेच्छार्चा-" ५।२।९२॥ इति सति ते अर्चितः। "क्तयोरसदाधारे" २।२।९१। इत्यत्र सतो वर्जनात् 25 प्रतिषेधाभावे "कर्तरि" २।२।८६। इति षष्ठयां "ज्ञानेच्छा -" ३।१।८६। इति च समासाभावे ब्राह्मणस्यार्चितः । "क्तेटो-" ५।३।१०६। इत्यप्रत्यये अर्चा । उणादौ "भीण्शली" (उ० २१) १ "क्तेऽनिट-"1१1१११। इत्यत्र अनिट इत्युक्तत्वात् ।। २ "
न्य द्भमेघादयः" ४।१।११२॥ इति सूत्रम् ॥ ३ सकोचक खे० सं१ सं२ प्र० तपा० । सोधिक वा• ॥