________________
परस्मैधातवः २८-३८] स्वोपटं धातुपारायणम् ।
३० ध्यै चिन्तायाम् । मातुर्ध्यायति, मातरं ध्यायति, "स्मृत्यर्थ-" २।२।११। इति कर्मणो वा व्याप्यत्वम् । अशित्यात्वे दध्यौ । अनुस्वारेत्त्वाद् नेट, ध्याता। णौ ध्यायति वनगुल्मं कोकिलः,ध्यापयत्येनं वनगुल्मः, अत्र "अणिक्कर्म-" ३।३।८८। इति स्मृत्यर्थवर्जनादात्मनेपदं न भवति । दुष्टं मां च ध्यायतीति “आतो डो-" ५।१।७६। इति डे दूढ्यः माढ्यः, आध्यायन्ति तमिति “स्थादिभ्यः-" ५।३।८२। इति के आढ्यः, पृषोदरादित्वात् साधवः । सन्ध्यायन्त्यस्यामिति "स्थादिभ्यः-"५।३।८२। 5 इति के सन्ध्या । मां ध्यायतीति डे मध्यम् । “व्यञ्जनान्तस्था-"४।२।७१। इति ध्यावर्जनात् क्तयोस्तस्य नत्वाभावे ध्यातः ध्यातवान् । “दिद्युद्दत्-" ५।२।८३। इति निपातनात् क्विपि ध्यायतीत्येवंशीला धीः। उणादौ "तीवर-" (उ० ४४४) इति निपातनात् वरटि धीवरः । “ध्या-प्यो( पी च" (उ० ९०८) इति क्वनिपि धीवा ।।
३१ ग्लै हर्षक्षये । इह हर्षक्षयो धात्वपचयः । ग्लायति । अशित्यात्वे जग्लौ। अनुस्वारेत्त्वाद् 10 नेद्, ग्लाता । “संयोगादेर्वाऽऽशिष्येः" ४।३।९५। म्लेयात् ग्लायात् । णौ "ज्वल-हल-"४।२।१२।। इत्यनुपसर्गस्य वा इस्वत्वे ग्लपयति ग्लापयति । “व्यञ्जनान्तस्था-"४।२।७१। इति क्तयोस्तस्य नत्वे - ग्लानः ग्लानवान् । “स्था-ला-" ५।२।३१॥ इति सौ म्लायतीत्येवंशीलो ग्लास्नुः । “म्ला-हा-" ५। ३।११८। इत्यनौ ग्लानिः । ग्लायतावुपपदे “शक-धृष-"५।४।९०। इति तुम् , ग्लायति भोक्तुम्। उणादौ "ग्ला-नुदिभ्यां डौः" (उ० ८६८) म्लौश्चन्द्रः ॥
16 ३२ म्लैं गात्रविनामे । विनामः कान्तिक्षयः । म्लायति । अशित्यात्वे मम्लौ। अनुस्वारेत्त्वाद् नेट् , म्लाता । म्लेयात् म्लायात् । म्लानः । “स्था-ला-म्ला-" ५।२।३१। इति स्वौ म्लास्नुः । ये तु म्लायतेरपि "ग्ला-हा-"५।३।११८। इत्यनिमिच्छन्ति तन्मते म्लानिः ।
३३ चैं न्यङ्गकरणे । कुत्सितमङ्गं न्यङ्गम् । द्यायति । अशित्यात्वे दद्यौ । अनुस्वारेत्त्वात् नेट, द्याता । घेयात् द्यायात् । द्यानः॥
20 ३४ ३ स्वमे । द्रायति । अशित्यात्वे दद्रौ । अनुस्वारेत्त्वात् नेट् , द्राता। द्रेयात् दायात् । निद्राणः । “शीङ्-श्रद्धा-" ५।२।३७। इत्यालौ निद्राणशीलो निद्रालुः । “उपसर्गादातः"५।३।११०। इत्यङि निद्रा । तारकादित्वात् इते निद्रितः । द्राक् कुत्सितगतौ द्राति, निद्राति ॥
३५ 3 तृप्तौ । प्रायति । अशित्यात्वे दध्रौ । अनुस्वारेत्त्वात् नेट् , भ्राता। "ऋ-ही-त्रा"४।२। ७६। इति क्तयोस्तस्य वा नत्वे भ्राणः भ्राणवान् , भ्रातः धातवात् । श्रेयात् ध्रायात् ॥
25 ३६ के ३७ - ३८ रै शब्दे । कायति । अशित्यात्वे चकौ । अनुस्वारेत्त्वाद् नेद्, काता। उणादौ "भीण्शलि-" (उ० २१) इति के काकः॥ में। गायति । अशित्यात्वे जगौ । क्ये
१ ननु अत्र "नामिनो गुणः" ४।३।१॥ इति कथं न गुणः ऐकारस्यापि नामित्वाद् । इति चेत् 'ऐकारोपदेशबलान्न गुणः' इति सिद्धहेमबृहवृत्तौ ४॥३॥१॥ सूत्रे, यद्वा 'गुण इति सान्वयसम्ज्ञाममाश्रयणात् न गुणः, ऐकाराद् एकारस्य हीनत्वात्' इति क्रियारत्नसमुच्चये ॥२ "तदस्य सखातं तारकादिभ्य इतः" ॥१॥ १३८। इति सूत्रम् ॥
30