________________
१६
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे गीयते । “गा-पा-" १।३।९६। इत्येत्वे गेयात् । अनुस्वारेत्त्वाद् नेट् , गाता । “यमि-रमि-नम्यातः सोऽन्तश्च" ४।४।८६। इतीटि से च अगासीत् अगासिष्टाम् । इणादेशस्य तु अगात् । “भव्य-गेय-" ५।१७। इति वा कर्तरि ये गेयो माणवको गाथानाम् , पक्षे कर्मणि गेया माणवकेन गाथाः । “गस्थ
कः" ५११६६। इति थके गानशिल्पो गाथकः । "टनण्" ५।१।६७। इति टनणि गायनः, गायनी । 5 "गायोऽनुपसर्गात् टक्" ५।११७४। इति टकि सामगः, सामगी। "उपसर्गात्" ५।३।११०। इत्यङो
ऽपवादे “गा-पा-पचो भावे" ५।३।९५। इति क्तौ प्रगीतिः, उपगीतिः । उणादौ "कमि-गु-गा-" (उ० २२५) इति थे गाथा। "नी नू-रमि-" (उ० २२७) इत्युत्पूर्वात्किति थे उद्गीथ ओंकारः । "कृसि-कमि--" (उ० ७७३) इति तुनि गातुः । “हु-पूग्गोन्नी-" (उ० ८६३) इति तृः, उद्गाता ।
गांङ् गतौ गाते॥ 10 रै रायति । अशित्यात्वे ररौ। अनुस्वारेत्त्वाद् नेट् , राता । अरासीत् अरासिष्टाम् । रांक्. दाने राति धनम् ॥
३९ ष्ट3 ४० स्त्य सङ्घाते च । चकारात् शब्दे । ष्ट्यायति । "षः सो-" २।३१९८। इति ट्यैवर्जनात् षस्य सोऽत्र न भवति । अशित्यात्वे तष्टयौ । अनुस्वारेत्त्वाद् नेट् , ष्ट्याता ॥
स्त्य । स्त्यायति । अशित्यात्वे तस्त्यौ । अनुस्वारेत्त्वाद् नेट् , स्त्याता । “प्रसमः स्त्यः स्तीः" । 15 ४।१।९५। इति स्तीभावे प्रसंस्तीतः, प्रसंस्तीतवान् । “प्रात् तश्च मो वा" ४।१।९६। प्रस्तीमः प्रस्ती
मवान् , प्रस्तीतः प्रस्तीतवान् । “व्यञ्जनान्तस्था-" ४।२।७१। इति क्तयोस्तस्य नत्वे संस्त्यानः संस्त्यानवान् । उणादौ “दिन-नम-" (उ० २६८) इति निपातनात् ने स्तेनः । “स्त्री" (उ० ४५०) इति निपातनाद् डिति त्रटि स्त्री ॥
४१ बैं खदने । खदनं हिंसा स्थैर्य च । खायति । अशित्यात्वे चखौ ! अनुस्वारेत्त्वाद् नेट्, खाता । 20 ४२ ४३ – ४४ सैं क्षये । क्षायति, जायति, सायति । अशित्यात्वे चक्षौ, जजौ,
ससौ । अनुस्वारेत्त्वाद् नेट् , क्षाता, जाता, साता । "झै-शुषि-" ४।२।७८। इति क्तयोस्तस्य मत्वे क्षामः क्षामवान् ॥
४५ मैं ४६ पाके । सायति । अशित्यात्वे सस्रौ । अनुस्वारेत्त्वाद् नेट् , नाता । ते खाणः ॥
3। श्रायति । शत्रौ । श्राता । णौ पाके घटादित्वाद् इस्वत्वम् , अपयति । पाकादन्यत्रै श्रापयति। 25 ते "श्रः शृतं हविः क्षीरे" १।१।१००। इति निपातनात् शृतं क्षीरं हविर्वा । "श्रपेः प्रयोक्क्ये " ४।१।१०१। श्रेप्यते स्म शृतं क्षीरं हविर्वा । श्रांक पाके श्राति ॥
१अत्र 'इणिकोर्गाः' ४।४।२३। इति गादेशे कृते “यमि-रमि-नम्यातः सोऽन्तश्च" ४।४।८६। इति सूत्रस्य आदन्तत्वेऽपि नैव प्रवृत्तिः, "पिबैति-दा-भू-स्थ:-" ४३३२६६। इत्यत्र एति इत्यनेन इण-इकोर्ग्रहणात् प्रथममेव सिच्लोपात् ॥ २ उपगीतिः सं१ सं२ तपा० नास्ति ॥ ३ अनेकार्थत्वात् सं१ तपा० टि.। 30४ श्वेदयतीत्यर्थः सं१ तपा० टि. ।