________________
१०
10
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे पस्याभिभवाविशेषत्वात् सकर्मकत्वा-ऽकर्मकत्वयोश्च विवक्षानिबन्धनत्वात् , तथा च जयति जिन इत्यकर्मकः, जयति शत्रूनिति सकर्मकः । अत एव कौशिकोऽपि नामुमध्यैष्ट । अन्ये तु ख्रिस्थाने जूं इति ऋकारान्तं पठन्ति, जरति, जर्ता ॥
१० किं क्षये। क्षयति। कर्मकर्तरि तु क्षीयते । यद्वामनः-"क्षीयते इति कर्मकर्तरि" । अनुखा। रेत्त्वात् क्षेता । कर्तरि ते "क्षेः क्षी चाघ्यार्थे" १।२।७४। इति तस्य नत्वे क्षीइत्यादेशे च क्षीणः ।
भावे क्ते क्षितमनेन । क्षित् निवास-गत्योः इत्यस्य तु क्षियति । क्षिपश् हिंसायाम् इत्यस्य तु क्षिणाति । ऐश्वर्येऽप्ययमित्येके, ऋभून् क्षयति-ईष्टे ऋभुक्षाः ॥
११ ई १२ हूँ १३ हुँ १४ १५ सुं गतौ । पञ्चाप्यनुखारेतः । अयति । . "उदयति हि स तादृक् कापि सन्दर्भरीतौ"।
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाग्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ [शिशुपाल० ४-२०] एता। इंण्क् गतौ, इंक् स्मरणे, इं अध्ययने इत्येषां तु एति प्रामम् , मातुरध्येति, शास्त्रमधीते इति भवति॥
- इतः परं षडुदन्ताः -- . 16 दूं। दवति । दोता । “वा ज्वलादि-" ५।१।६२। इत्यादिना णे दावः, पक्षेऽचि दषः । उदन्तत्वाद्
“युवर्ण-" ५।३।२८। इत्यादिनाऽलि दवः । सम्पूर्वाद् "यु-दु-द्रोः" ५।३।५९। इति पनि सन्दावः । टुदुंट उपतापे दुनोति ॥ हूँ। द्रवति । द्रोता । द्रोष्यति । "स्क्र-"४।४।८१। इत्यादिनाऽनुस्वारेतामपि परोक्षायामिड्विहितस्तत्र दुवर्जनादिड् नास्ति, दुद्रोथ दुदर दुद्रुम । “णि-श्रि-"३।४।५८
इत्यादिना डे अदुद्रुवत् । णौ “चल्याहारा-" ३।३।१०८। इत्यादिना फलवत्कर्तर्यपि "ईगितः" 20 ३।३।९५। इत्यात्मनेपदापवादे परस्मैपदे द्रावयति अयः । सन्परे णिगि "श्रु-सु-द्रु--प्लु-च्योर्वा"
४।१।६१। इति पूर्वोकारस्येत्वे दिद्रावयिषति, पक्षे दुद्रावयिषति । सन्वद्भावात् उपरे णौ अदिद्रवत् अदुद्रवत् । “वेश्च द्रोः" ५।२।५४। इति घिनणि विद्रवणशीलो विद्रावी, एवं प्रद्रावी। उत्पूर्वाद् "यु-पू-द्रोर्ष" ५।३।५४। इति घनि उद्दावः । सम्पूर्वाद् “यु-दु-द्रोः" ५।३३५९। इति घनि सन्द्रावः।
"प्रात् सु-द्रु-स्तोः" ५।३।६७। प्रद्रावः । केवलादुदन्तत्वादलि वा द्रवः । उणादौ "द्रोर्वा"(उ० १८४) 25 इति णे द्रुणा ज्या, कित्त्वाभावपक्षे द्रोणः, गौरादिपाठात् गुणी द्रोणी । “दु-ह-वृहि-दक्षिभ्य इण" (उ० १९४) इतीणे द्रविणम् । “द्यु-द्रुभ्याम्" (उ०७४४) इति डिदुः, द्रुस्तरुः । “हरि-पीत-"(उ० ७४५) इत्यादिना डुः, हरिद्रुः ऋषिः, पीतगुर्देवदारुः॥ शुं । शवति । शोता । शोष्यति । अचि
१ अस्य श्लोकस्य प्रथमं पादं मुक्त्वा अन्यानि खे० संपा १ वा. नास्ति ।। २'दले वा खे० सपा१ वा. सं सं२ । अत्र "नियमानुपसर्गाद वा" ५३६०। इति सूत्रे अनुपसर्गाद् घविकल्पनात् "युवर्ण30 वृ--" ५।३।२८। इति अल् दवः, पक्षे दावः, प्रद्रावः सन्द्रावः इत्यादिषु विधानबलान वैकल्पिकत्वम् ॥ ३ "गौरादिभ्यो मुख्याद् डी." २।४।१९॥