________________
परस्मैधातवः ५-९] स्वोपचं धातुपारायणम् । इति णितीनि प्रस्थास्यते प्रस्थायी, “वर्त्यति गम्यादिः" ५।३।१। इति भविष्यति साधुः। "परमात् कित्" (उ० ९२५) इति कितीनि परमे पदे तिष्ठतीति परमेष्ठी, भीरुष्ठानादित्वात् षत्वं सप्तम्यलुप् च । पोपदेशः “षः सोऽष्टयै-ष्ठिव-प्वष्कः" २।३।९८। इति सादेशार्थः । तथा च कृतत्वात् सस्य तिष्ठासतीत्यादौ “नाम्यन्तस्था-" २।३।१५। इत्यादिना षत्वं सिद्धं स्थातेत्यादौ सकारश्रवणं च ॥
६ म्नां अभ्यासे । अभ्यासः पारम्पर्येण वृत्तिः । "श्रौति-"४।२।१०८। इत्यादिना शिति मनादेशे । आमनति । "आतो णव औः" ४।२।१२०। मम्नौ। अनुस्वारेत्त्वाद् नेट् , माता । घनि आम्नायः॥
७ दाम दाने। मकार इत् अप्रयोगित्वात् , स च "श्रौति-" ४।२।१०८। इत्यादौ विशेषणार्थः । तथा च शिति यच्छादेशे प्रयच्छति । दास्या सम्प्रयच्छते, अत्र "दामः सम्प्रदानेऽधर्ये आत्मने च" २।२।५२। इति सम्प्रदानात् तृतीयाऽऽत्मनेपदं च । “अवौ दा-धौ दा" ३।३:५। इति दासज्ञा, क्ये "ईर्व्यञ्जनेऽयपि" ४।३।९७॥ इति ईत्वे दीयते । “पिवैति-" ४।३।६६। इत्यादिना सिचो लपि 10 अदात् । णवि ददौ । “प्राद् ज्ञश्च" ५।११७९। इति डे अन्नं प्रयच्छतीति अन्नप्रदः । “स्वरादुपसर्गादस्तिकित्यधः” ४।४।९। इति नादेशे प्रत्तम् । “दस्ति" ३।२।८८। इति वेर्दीर्घत्वे वीत्तम् । “दत्" ४।४।१०। इति ददादेशे दत्तः। “दा-धे-सि-" ५।२।३६। इत्यादिना रौ यच्छतीत्येवंशीलो दारुः । "भुजि-पत्यादिभ्यः कर्मापादाने" ५।३।१२८। इति कर्मण्यनटि दीयते तदिति दानम् । अनुस्वारेत्त्वात् सम्प्रदाता । “दा-भाभ्यां नुः” (उ० ७८६) इत्यौणादिके नौ दानुः ।। इतः परमिदन्ताश्चत्वारः
८ जि९ जिं अभिभवे । जयति । "परा-वेर्जे:"३।३।२८। इत्यात्मनेपदे पराजयते विजयते । "जेर्गिः सन्-परोक्षयोः" ४।१।३५। इति म्यादेशे जिगीषति, जिगाय। “णौ क्री-जीङः" ४।२।१०। इत्यात्वे जापयति । "क्षय्य-जय्यौ शक्तौ"४।३।९०। इति निपातनात् जेतुं शक्यो जय्यः, जेयोऽन्यः । "जि-विपून्यो हलि-मुञ्ज-कल्के" ५।१।४३॥ इति क्यपि जित्या जित्यो वा हलिः, जेयमन्यत् । 20 "भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि" ५।१।११२। इत्यणोऽपवादे खे धनञ्जयः। “भू-जेः ष्णुक"५।२।३०। जयतीत्येवंशीलो जिष्णुः । “जीण-ड-क्षि-" ५।२।७२॥ इत्यादिनेनि जयी । "सृ-जीण-नशष्टरप्" ५।२।७७। जित्वरी ।' अनुस्वारेत्त्वाद् इडभावे जेता। उणादौ "कृ-वा-पा-जि-" (उ०१) इत्यादिनोणि जायुः पित्तम् । “त-जि-" (उ० २२१) इत्यादिनाऽन्ते जयन्तः। “चि-जि-" (उ० ३९२) इति रे दीर्षे च जीरोऽजाजी, लत्वे जीलश्चर्मपुटः । “ऋ-शी-" (उ० ९०६) इत्यादिना कनिपि जित्वा 25 धर्मः, जित्वानौ । स्त्रियां "णस्वराऽघोषाद् वनो रश्च" २।४।४। इति ब्यां रत्वे च जित्वरी नदी ॥
जिं । जयति । जिजाय जिजियतुः जिनियुः । अनुस्वारेत्त्वात् नेट् ब्रेता॥ केचित्तु जिं जये इत्यकर्मकत्वार्थ पृथक् पठन्ति जयः सर्वोत्कर्ष इति च व्याचक्षते, तदयुक्तम् ,उत्क१ नेट वा. नास्ति ॥ २ "अप्रयोगीत्" ॥१॥३७॥
15
धा. पा.२