________________
परस्मैधातवः १-५] स्वोपक्षं धातुपारायणम् । क्षीरपाणः क्षीरपानो वा कंसः। "देशे" २।३।७०। इति नित्यं णत्वे सुरा पानं येषां ते सुरापाणाः प्राच्याः। उणादौ "कृ-वा-पा-जि-" (उ०१) इत्यादिना उणि पायुः । “कीचक-" (उ०३३) इत्यादिनाऽके निपातनाद् बृहत्तन्त्रात् कला आपिबन्तीति कलापकाः शास्त्राणि । “नी-नू-रमि-" (उ०२२०) इत्यादिना किति थे पीथो रविः। “अर्तीरि-" (उ०३३८) इत्यादिना मे पामा। मनि पामा। “पः पी-प्यौ च वा" (उ०७७५) इति तुनि पीतुश्चन्द्रः, पितुः प्रजापतिः, पातुः रक्षिता। “पा-हाक्भ्यां । पय-यौ च” (उ०९५३) इत्यसि पयः । “नील-पीतादकम्" ६।२।४। इति तद्धिते के पीतेन रक्तं पीतकं वस्त्रम् ॥
३ घां गन्धोपादाने। विशेषानुबन्धाभावात् परस्मैपदी । "श्रौति-"४।२।१०८। इत्यादिना शिति जिघ्रादेशे जिघ्रति । “धे-घ्रा-शा-" ४।३।६७ इत्यादिना सिचो वा लुपि अघ्रात् अघ्रासीत् । आदन्तत्वात् "संयोगादेर्वाऽऽशिष्येः” ४।३।९५। इति वैत्वे घेयात् घायात् । अनुस्वारेत्त्वादिडभावे घाता। 10 "प्रा-धमोर्यङि" ४।३।९८। इतीत्वे जेघीयते । परे णौ "जिप्रतेरिः" ४।२।३८। इत्युपान्त्यस्य वेत्वे अजिप्रिपत् अजिघ्रपत् । “घ्रा-ध्मा-"५।१।५८। इत्यादिना शे जिघ्रः उज्जिनः । ये तु सोपसर्गादेव शमिच्छन्ति तन्मते "तन्-व्य-" ५।१६४। इत्यादिना णे प्रायः। “व्याघ्रा-ऽऽने प्राणि-नसोः" ५।१। ५७। इति डे व्याघ्रः आघ्रा । "ऋ-ही-"४।२।७६। इत्यादिना क्तयोस्तस्य वा नत्वे प्राणः प्रातः, प्राणवान् प्रातवान् । विशेषबोधार्थत्वाद् “गति बोधा-" २।२।५। इत्यादिनाऽणिगि कर्तुः णिगि कर्मत्वे 15 धापयति गन्धं मैत्रं चैत्रः । ये तु दृशेरन्यस्य बोधविशेषार्थस्य नेच्छन्ति तन्मते प्रापयति गन्धं मैत्रेण चैत्रः ॥ .
४. ध्मां शब्दाग्निसंयोगयोः। शब्दे मुखादिना चामिसयोगे। विशेषानुबन्धाभावाद् ध्वार्धा यावत् परस्मैपदिनः । “श्रौति-" ४।२।१०८। इत्यादिना धमादेशे धमति विधर्मति । दध्मौ । अनुस्वारेत्त्वात् ध्मातः शङ्खः । “प्रा-ध्मा-" ५।१।५८॥ इत्यादिना शे धमः उद्धमः विधमः । ये तु सोपस- 20
देव शमिच्छन्ति तन्मते "तन्-व्यधी-" ५।१।६४। इत्यादिना णे ध्मायः । “नाडी-घटी-" ५।१। १२०। इत्यादिना खशि नाडिन्धमः घटिन्धमः। "पाणि-करात्" ५।१।१२१। इति खशि पाणिन्धमाः पन्थानः, माणिन्धमपुरुषयोगात् पथां ताच्छन्द्यम् , अधिकरणे वा “बहुलम्" ५।१।२। इति खश् । उणादौ "कीचक-” (उ० ३३) इत्यादिनिपातनादके धमकः । धमनिरिति तु धमेः सौत्रस्य “सदि-वृत्यमि-" (उ० ६८०) इत्यादिना अनौ रूपम् ॥
25 ५ ठां गतिनिवृत्तौ । "श्रौति-"४।२।१०८। इत्यादिना तिष्ठादेशे तिष्ठति । "देवार्चा-मैत्रीसङ्गम-पथि-कर्तृक-मन्त्रकरणे स्थः" ३।३।६०। इत्यनेन “उपात् कर्तर्यात्मनेपदे जिनेन्द्रमुपतिष्ठते, थिकानुपतिष्ठते, गङ्गा यमुनामुपतिष्ठते, अयं पन्थाः स्रुघ्नमुपतिष्ठते, ऐन्द्या गार्हपत्यमुपतिष्ठते । “वा
१ "मन्" (उ० ९११) ॥ २ डे परे खे० संपा १ ॥ ३ 'नाऽणिकर्तुः सं१ स२ तपा० ॥ ४मति । "आतो णव औः" ४।२।१२०। द सं२॥
30