________________
६
आचार्यश्रीहेमचन्द्रविरचितं
[ भुवादिगणे
भवता एवं स्वाढ्यम्भवम् ईषदाढ्यम्भवम् । “स्वाङ्गतव्यर्थ - नाना-विना धाऽर्थेन भुवश्व" ५|४|८६ | पार्श्वतोभूय पार्श्वतोभूत्वा पार्श्वतोभावमास्ते, “तृतीयोक्तं वा " ३|१|५० | इति तत्पुरुष विकल्पनात् पक्षे क्त्वो यप् न भवति । एवं नानाभूय नानाभूत्वा नानाभावम्, विनाभूय विनाभूत्वा विनाभावम्, द्विधाभूय द्विधाभूत्वा द्विधाभावमास्ते । "तूष्णीमा" ५।४।८७ | तूष्णीम्भूय तूष्णीम्भूत्वा तूष्णीम्भाव5 मास्ते । “आनुलोम्येऽन्वचा" ५|४|८८ | अन्वग्भूय अन्वग्भूत्वा अन्वग्भावमास्ते ।
उणादौ - "शी-री-भू-दू-मू घृ पा - " ( उ०२०१) इत्यादिना किति ते भूतो ग्रहः । “अदो भुवो डुतः " ( उ०२१४) अद् - विस्मितं मनो भवत्यस्मिन्नित्यद्भुतम् । “सू-धू -भू-स्जिभ्यो वा " ( उ०२७४) इत्यने भुवनम् कित्त्वाभावपक्षे भवनम् । “कृ-भूभ्यां कित्" ( उ०६९०) इति किति मौ भूमिः । “भू-सू- कुशि - विशि-शुभिभ्यः कित्" ( उ०६९३) इति किति रौ भूरिः । “भुवो वा" ( उ०९२२) 10 इति णिनि भविष्यतीति भावी, णित्त्वाभावे भवी, "वर्त्स्यति गम्यादिः " ६ |३|१ | इति भविष्यति साधू । “कृ-भ्वस्तिभ्याम् – ७ २ १२६ । इत्यादिना तद्धिते च्वौ अशुक्लः शुक्लः सम्पद्यते शुक्लीभवति । “अव्यक्तानुकरणाद्–” ७|२| १४५ । इत्यादिना डाचि पेटद्भवति पटपटाभवति, एवमन्यान्यप्युदाहरणानि परीक्ष्य योज्यानि । भ्रूण् अवकल्कने भावयति सर्पिषा सक्तून्, मिश्रयतीत्यर्थः ॥
अथाऽऽदन्ताः षडनिटध
15
२ पां पाने । आत्मनेपदोभयपदानुबन्धाभावात् "शेषात्परस्मै " ३।३।१०० । इति कर्तरि परस्मैपदी, आकारश्च नेत् प्रयोगित्वात् । " श्रौति - कृवु - १४ |२| १०८ । इत्यादिना पिबादेशे पिबति पिबतः पिबन्ति, आदेशस्यादन्तत्वाद् गुणाभावः । “भाव - कर्मणोः " ३।४।६८ । आत्मनेपदे “ईर्व्यञ्जनेऽयपि ” ४|३|९७| इति ईत्वे चैत्रेण पीयते, पीयते पयः । “पिबैति - " ४ | ३ |६६ । इत्यादिना सिचो लुपि अपात् । "आतो व औ: " ४।२।१२० । इत्यौत्वे पपौ । “ गा पा - " ४/३/९६ । इत्यादिनाऽऽशि20 ष्येत्वे पेयात् । अनुस्वारेत्त्वात् पाता । णिगि “पा-शा -” ४।२।२० | इत्यादिना ये पाययति, फलवति तु कर्तरि आहारार्थलक्षणपरस्मैपदापवादः । “परिमुहा - " ३ | ३ |९४ । इत्यादिनाऽऽत्मनेपदम्, पाययते । “ङे पिबः पीप्य्” ४।१।३३ । इति पीप्यादेशे अपीप्यत् । “सञ्चाय्य - " ५।१।२२ । इत्यादिनिपातनात् कुण्डैः पीयतेऽस्मिन् सोम इति कुण्डपाय्यः क्रतुः । “घ्राध्मा - " ५।११५८ । इत्यादिना शे पिब: उपिब: विपः । ये तु सोपसर्गादेव शमिच्छन्ति तन्मते " तन्व्यची " ५।१।६४ । इत्यादिना णे पिब25 तीति पायः । “सुरा - शीधोः पिबः " ५।१/७५ | इति टकि सुरापी शीधुपी स्त्री । “स्था-पा- " ५|१| १४२ । इत्यादिना के द्वाभ्यां पिबति द्विपः । “नी - दाव् - " ५।२।८८ । इत्यादिना त्रुटि पात्री । “स्थादिभ्यः कः " ५।३।८२ । इति के प्रपिबन्त्यस्यामिति प्रपा । " गापा-पचो भावे" ५।३।९५ । इति तौ सम्पानं सम्पतिः । “पानस्य भावकरणे” २/३ । ६९ । इति वा णत्वे क्षीरपाणं क्षीरपानं वा वर्तते,
1
१ एवं सं १ नास्ति ।। २ पटद् भवति पटद् भवति इति सं१ खे० संपा१ तपा० मु० द्विः ॥ तपा० १ २ ॥ ४ स्वाने पा खे० ॥
30 ३ 'नव-"