________________
आचार्यश्रीहेमचन्द्रविरचितं
भुवादिगणे एवमदाद्यादिगणेप्वपि वृद्धसमयानुवर्तनमदिप्रभृतीनां प्रामिर्देशे प्रयोजनमभ्यूह्यम् । सतो भावः सत्ता अस्तित्वं द्रव्यधर्मो धात्वर्थसामान्यमिति यावत् । यदाहुः
सा नित्या सा महानात्मा, तामाहुस्त्वतलादयः । प्राप्तक्रमा विशेषेषु, क्रिया सैवाभिधीयते ॥
तां प्रातिपदिकार्थ च, धात्वर्थ च प्रचक्षते । इति । सेति सत्ता । अपि च
धात्वर्थः केवलः शुद्धो, भाव इत्यभिधीयते । तथा यत्रान्यत् क्रियापदं न श्रूयते तत्र अस्तीति भवन्तीपरं प्रयोक्तव्यमिति ।।
ननु भुवः सत्तावाचित्वे धातुत्वमनुपपन्नम् , क्रियार्थो हि धातुः, क्रिया च स्पन्दरूपा, सत्ता तु 10 द्रव्यादिषु 'सत् सद्' इत्यनुवृत्तप्रत्ययाभिधानलिङ्गा स्पन्दरूपा न भवति, नैष दोषः, यथा जानाति
पश्यति स्मरति श्रद्धत्ते संयुज्यते समवैति वियुज्यते नश्यति श्वेतते इत्यादीनां ज्ञान-दर्शन-स्मरणश्रद्धान-संयोग-समवाय-वियोग-विनाश-वर्णादयो द्रव्यगुणा रिस्पन्दात्मका अप्याख्यातप्रकृतिवाच्याः सन्तः क्रियाव्यपदेशमर्हन्ति, एवं सत्ताऽपि द्रव्यधर्मो धातुवाच्यतामापद्यमाना क्रियाव्यपदेशं लप्स्यते । मणि मुकुर-कृपाणादिज्ञापकवैचित्र्याचैकरूपस्यापि मुखादेर्नानात्वोपलब्धेर्धातुवाच्यैव सत्ता क्रियात्वमा16 स्कन्दति, न प्रातिपदिकवाच्येति नाव्यवस्था । . किञ्च पाकादिक्रियाणां त्रैकाल्याभिव्यञ्जकत्वमुपलब्धम्-पचति पक्ष्यति अपाक्षीत् , जानाति ज्ञास्यति अज्ञासीदित्यादि; तच्चेहापि भवति भविष्यति अभूदिति धातुवाच्यायां सत्तायामुपलभ्यमानं क्रियात्वं व्यवस्थापयति, अत एव वृक्ष इत्यादिप्रातिपदिकवात्स्यायाः सत्ताया न क्रियात्वम् , एवं च स्थिते क्रियावाचित्वमात्रमाख्यातुं सत्ता उपात्ता । 20 अर्थान्तराण्यप्यनयोपलक्ष्यन्ते । यदाहुः
निपाताश्चोपसर्गाश्च, धातवश्चेति ते त्रयः ।
अनेकार्थाः स्मृताः सर्वे, पाठस्तेषां निदर्शनम् ॥ इति । तथा च भूरयं कचिदस्त्यर्थे वर्तते, यथा बहूनि धनान्यस्य भवन्ति, सन्तीत्यर्थः । काप्यभूतप्रादुर्भावे, वचाक्षीरभोजिन्याः श्रुतधरः पुत्रो भवति, जायते इत्यर्थः। क्वचिदभूततद्भावाख्ये सम्पद्यर्थे, 25 अशुक्लः शुक्लो भवति, सम्पद्यते इत्यर्थः ।
उपसर्गवशाच्च धातोरनेकोऽर्थः प्रकाशते, यथा--
प्रभवतीति स्वाम्यर्थः प्रथमत उपलम्भश्च । पराभवति परिभवति अभिभवतीति तिरस्कारः । सम्भवतीति जन्मार्थः प्रमाणानतिरेकेण धारणं च । अनुभवतीति संवेदनम् । विभवतीति व्याप्तिः । आभ
१ भवतीतिष सं१ तपा० ॥ २ "क्रियार्थों धातुः" ।३।३।३। इति सूत्रम् ॥ ३ श्रद्धते सं१ सं२ 30 तपा० ॥४दित्यादिः, त सं१ संर तपा०॥ ५ जन्यार्थः सं१ सं२ क्रियारत्न ॥