________________
४२ ] धातुपारायणे द्वितीयं परिशिष्टम्
'२१ मा सौन्दर्य च'। चकारात् शब्दे, मअति । ("ऋच्छिचटि०" उ० ३९७ सूत्रे दर्शितः) ॥
'२२ पञ्ज रोधे' । पचति । ("ऋच्छिचटि०" उ० ३९७ सूत्रे दर्शितः) । '२३ का शब्दे' । काति । ("अग्यङि०" उ० ४०५ सूत्रे दर्शितः) । '२४ रण्ट प्राणहरणे' । रण्टति । ("कोरुरुण्टिरण्टिभ्यः" 3०२८ सूत्रे दर्शितः)॥ '२५ घटु शब्दे'। घण्टति ॥ '२६ मट हासे' । मटति । ("कृपकटि." उ० ५८९ स्ने दर्शितः) ॥ ' २७ कुठ छेदने' । कोठति । ("तुषिकुठिम्यां कित्” उ० ४०७ सूत्रे दर्शितः) । '२८ क्रुड शब्द' । क्रोडति ॥ '२९ उड संघाते' । ओडति । ("उडेरुपक्” उ० ३११ सूत्रे दर्शितः) । '३० वड आग्रहणे' । वडति ("कृश०" उ० ३२९ सूत्रे दर्शितः) ॥ '३१ णडण् भ्रंशे' । नडति । (“नडेणित्" उ० ७१२ सूत्रे दर्शित:) ॥ '३२ किणत् शब्दगत्योः' । किणति । ("निघृषी." उ०५११ सूत्रे दर्शितः) । '३३ कुत गुम्फप्रीत्योः' । कोतति । ("भुजिकृति०" उ० ३०५ सूत्रे दर्शितः)॥ '३४ पुत गतौ । पोतति । ("कुतिपुति०" उ० ७६ सूत्रे दर्शितः) ॥ '३५ लत आदाने' । लतति । ("कुतिपुतिः” उ० ७६ सूत्रे दर्शितः) ।। '३६ सात सुखे' । सातति । ("साहिसाति०" ५।११५९ सूत्रे दर्शितः) । '३७ कथ वाक्यप्रबन्धे' ॥ '३८ उद आघाते' । ओदति । ("कुटिकलि०" उ०१२३ सूत्रे दर्शितः)॥ "३९ क्षद हिंसासंवरणयोः ' । क्षदति । (“हुयामा०" उ० ४५१ सूत्रे दर्शितः)॥
'४० सुन्द हिंसासौन्दर्ययोः' । सुन्दति । ("ऋच्छिचटि०” उ० ३९७ ने दर्शितः) ॥
'४१ कदि वैक्लव्यछेदनयोः'। कदते । ( "कदेणिद् वा” उ० ३२२ सूत्रे दर्शितः) ॥ -- ४२ मिश्रृग् मेघाहिंसासंगमेषु' । मेधति, मेधते ॥