________________
[ ३६०
आचार्यश्री हेमचन्द्रविरचिते [ धा० ३५४
द्वितीयं परिशिष्टम्
'सौत्रा धातवः ॥
१ स्तम्भू स्तम्भे' । स्तभ्नाति स्तम्नोति । ( " स्तम्भू० ३।४।७८ सूत्रे दर्शितः ) ||
"
"
"
'२ तन्द्रा आलस्ये' । तन्द्राति । ( " शीश्रद्धा ० " ५।२।३७ सूत्रे दर्शितः ) ||
३
fa ज्ञाने' । कयति । ( " जनिपणि० " उ० १४० सूत्रे दर्शितः) ॥ ' ४ पति पतने' । पतयति । ( " शीश्रद्धा ० " ५।२।३७ सूत्रे दर्शितः) | '५ गृही ग्रहणे' । गृहयति । ( " शीश्रद्धा ० "५|२| ३७ सूत्रे दर्शितः ) ॥ '६ चिरि हिंसायाम् ' । चिरिणोति । ( “चिरेरिटो भू च " सूत्रे दर्शितः) ॥
उ० १४९
'७ जुं वेगे' | जवति । ( " जनिपणि० " उ० १४० सूत्रे दर्शितः) ॥ गतौ' । क्रवते ॥
' ८ क्रुडू
'९ भू प्राप्तौ ' । भावयते भवते । ( " भूङः प्राप्तौ णिङ् " ३।४।१९ सूत्रे दर्शितः) ॥
'१० तर्क विचारे ' । तर्कति ॥
' ११ कक्क १२ कर्क हासे । कर्केति । ( "कर्केशरुः " उ० ८१३ सूत्रे दर्शित: ) । ' १३ सिक सेवने ' | कति || ("पृषिरअिसिकि० " उ० २०८ सूत्रे दर्शितः) ।।
' १४ मर्क संप्रच्छने ' । मर्कति । ( " दिव्य विश्र० " ० १४२ सूत्रे दर्शितः) ॥ ' १५ चक्कि भ्रमणे ' । चङ्कते । ( " वाश्यसि० " उ० ४२३ सूत्रे दर्शितः) ॥ ' १६ मकि गतौ ' । मकते । ( " ककिमकि० " उ० २४५ सूत्र दर्शितः ) ॥
1
' १७ रिखि लिखेस्तुल्यार्थे ' । रेखति ॥
' १८ कगे मिथःसंप्रहारे' । कगति । ( ' कगेवनू०" ४।२।२५ सूत्रे दर्शितः) ।। १९ अर्ध मूल्ये ' । अर्धति |
' २० मर्च शब्दे' | मर्चयति ( " मी - शलि० " उ० २१ सूत्रे दर्शितः) ॥
१. इद धातुपारायणे ये सौत्रा धातवः न संद्गृहिता: ते ग्रन्थान्तरेभ्य उद्धृत्य अत्र प्रदश्यते ॥