________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४३ - '४३ धनरु धान्ये । दधन्ति । ("भृमृ" उ० ७१६ सूत्रे दर्शितः) ॥
'४४ रिप कुत्सायाम् ' । रेपति ॥ , '४५ कप कम्पने' । कम्पति । ( "कटिपटि०” उ० ४९३ सूत्रे दर्शितः) ॥
'४६ क्षुप हासे' । क्षोपति ॥ '४७ टुप संरम्भे' । टोपति ॥ '४८ बिम्ब दीप्तौ' । विम्बति ॥
४९ रिभि ५० स्तुम्भू ५१ स्कम्भू स्तम्भे । विरेभते, स्तुम्नाति, स्तुम्नोति, विष्कम्नाति, विस्कम्नोति ॥
'५२ स्कुम्भू विसारणे च' । विष्कम्नाति, विस्कम्नोति । ( "स्तम्भू०" ३२४७८ सूत्रे दर्शित:) ॥
"५३ दम वञ्चने । दभति ॥ '५४ डिम हिंसायाम् ' । डेमति । ("डिमेः कित्" उ० ३५६ सूत्रे दर्शितः)॥ '५५ धम शब्दे' । धमति । ("सदिवृति०" उ० ६८० सूत्रे दर्शितः) । '५६ पीय पाने' । पीयति । ("खलिफलि." उ० ५६० सूत्र दर्शितः) ।। '५७ उर गतौ'। ओरति । (" उरेरशक्" उ० ५३१ सूत्रे दर्शित:) ।। • ५८ तुर त्वरणे' । तोरति ॥ '५९ तन्द्रि सादमोहयोः । तन्द्रते । ( "तृस्तृ०" उ० ७११ सूत्रे दर्शितः) । '६० चुल परिवेष्टने' ॥ '६१ उल दाहे' । ( "उले." उ० ८२८ मत्रे दर्शितः) । '६२' लुल कम्पने '। लुल्यते । ( "कुलिलुलि०" उ० ३७२ सूत्रे दर्शितः) ।। “६३ सल्ल गतौ' । ("दृक." उ० २७ मने दर्शितः) ।
'६४ हल्ल घूर्णने' ॥ '..'६५ भिलण भेदे'। भेलयति । (“विलिभिलि०” उ० ३४० सूत्रे दर्शितः ॥
'६६ धन्व ६७ तव गतौ' । धन्वति । तवति । ( "उक्षितक्षि०" उ० ९०० छत्रे " तवे " उ० ५५० सूत्रे च दर्शितौ) ॥