________________
२८० ] धातुपारायणे चुरादय: ( ९ )
[ ३३९
6
२७७ दंशिणू दशने ' । दंशयते । " णिवेत्ति ० " ५|३|१११ इत्यने दशना । अनटि दंशनम् । दशुणू भासार्थः [ ९/२२५ ], दंशयति । दश दशने [ १।४९६ ], दशति । दाशिणू दाने इत्यप्येके, दाशयते । दाशृगू दाने [ ११९२२ ], दाशते, दाशति ॥
अथ सान्तौ ||
6
२७८ दंसि दर्शने च 1 चकाराद् दशने । सयते । क्के दंसितः । । दसुण भासार्थः [ ९| २३० ], दंसयति,
पृषोदरादित्वात् टे नस्यात्वे च दासी अन्यत्र दंसति ||
' २७९ भत्सिंणू संतर्जने '
इत्यने भर्त्सना ||
1 भर्त्सयते ।
" णिवेत्ति० "
अथ क्षान्तः ॥
"
' २८० यक्षिण पूजायाम् ' । यक्षयते । अलि यक्षः । उणादौ " सात्मन् ० ( उ० ९१६ ) इति मनि यक्ष्मा रोगः ॥
आत्मनेभाषाः ||
५।३।१११
इतोदन्ताः ॥
46
44
"
इत उर्ध्व युजादेः प्रागदन्तत्वं धातूनां विधीयते, ततश्च अतः ४३८२ इत्यल्लुकः स्थानित्वाद् गुणवृद्वयोः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यहृस्वानामभावः, यथा सुखयति, रचयति; अत्र अतः ४ | ३ |८२ इत्यल्लुकः स्वरादेशत्वेन पूर्वविधि प्रति स्थानित्वाद् गुणवृद्धद्यभावः । अररचत् असुसुखत् अत्र समानलोपित्वाद् “ असमान लोपे० " ४|१|६३ इति पूर्वस्य सन्वद्भावः, लघोर्दीर्घो ० ४। १ ६४ इति दीर्घश्च न भवति । असुसूचत्, अत्रोपान्त्य हूस्वाभावः ।
'
19
66
"
अङ्कादीनां तु उक्तफलाभावेऽपि पूर्वाचार्या नुरोधेनादन्तेषु पाठ: । णिजभावे - नेकस्वरत्वाद् यडूनिवृत्यर्थ इत्येके । द्रमिलास्तु एवंप्रकाराणामच्त्वविधानसामर्थ्याद् अल्लोपाभावं मन्यन्ते, ततश्च " ञ्णिति " ४ | ३|५० इति वृद्धौ प्वागमे च दुःखापयति, लक्षापयति, वण्टापयति, रंहापयति, अर्थापयते सत्रापयते, गर्वापयते इत्युदाहरन्ति । ते हि " णिति " ४|३|५० इति वृद्धि स्वरमात्रस्येच्छन्ति ॥