SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २८० ] धातुपारायणे चुरादय: ( ९ ) [ ३३९ 6 २७७ दंशिणू दशने ' । दंशयते । " णिवेत्ति ० " ५|३|१११ इत्यने दशना । अनटि दंशनम् । दशुणू भासार्थः [ ९/२२५ ], दंशयति । दश दशने [ १।४९६ ], दशति । दाशिणू दाने इत्यप्येके, दाशयते । दाशृगू दाने [ ११९२२ ], दाशते, दाशति ॥ अथ सान्तौ || 6 २७८ दंसि दर्शने च 1 चकाराद् दशने । सयते । क्के दंसितः । । दसुण भासार्थः [ ९| २३० ], दंसयति, पृषोदरादित्वात् टे नस्यात्वे च दासी अन्यत्र दंसति || ' २७९ भत्सिंणू संतर्जने ' इत्यने भर्त्सना || 1 भर्त्सयते । " णिवेत्ति० " अथ क्षान्तः ॥ " ' २८० यक्षिण पूजायाम् ' । यक्षयते । अलि यक्षः । उणादौ " सात्मन् ० ( उ० ९१६ ) इति मनि यक्ष्मा रोगः ॥ आत्मनेभाषाः || ५।३।१११ इतोदन्ताः ॥ 46 44 " इत उर्ध्व युजादेः प्रागदन्तत्वं धातूनां विधीयते, ततश्च अतः ४३८२ इत्यल्लुकः स्थानित्वाद् गुणवृद्वयोः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यहृस्वानामभावः, यथा सुखयति, रचयति; अत्र अतः ४ | ३ |८२ इत्यल्लुकः स्वरादेशत्वेन पूर्वविधि प्रति स्थानित्वाद् गुणवृद्धद्यभावः । अररचत् असुसुखत् अत्र समानलोपित्वाद् “ असमान लोपे० " ४|१|६३ इति पूर्वस्य सन्वद्भावः, लघोर्दीर्घो ० ४। १ ६४ इति दीर्घश्च न भवति । असुसूचत्, अत्रोपान्त्य हूस्वाभावः । ' 19 66 " अङ्कादीनां तु उक्तफलाभावेऽपि पूर्वाचार्या नुरोधेनादन्तेषु पाठ: । णिजभावे - नेकस्वरत्वाद् यडूनिवृत्यर्थ इत्येके । द्रमिलास्तु एवंप्रकाराणामच्त्वविधानसामर्थ्याद् अल्लोपाभावं मन्यन्ते, ततश्च " ञ्णिति " ४ | ३|५० इति वृद्धौ प्वागमे च दुःखापयति, लक्षापयति, वण्टापयति, रंहापयति, अर्थापयते सत्रापयते, गर्वापयते इत्युदाहरन्ति । ते हि " णिति " ४|३|५० इति वृद्धि स्वरमात्रस्येच्छन्ति ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy