SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २६६ ] धातुपारायणे चुरादयः (९) अथ क्षान्तः ॥ 4 २४९ लक्षिण आलोचने । लक्षणं लक्षयते । अन्यत्र लक्षीणू दर्शनाऽङ्कनयोः [ ९।१५२ ], लक्षयति, लक्षयते । णिचोऽनित्यत्वाद् लक्षते ॥ अथ आत्मनेपदिन एवार्थान्तरेऽपि चुरादयः ॥ अथ कान्तास्त्रयः ॥ ' २५० हिष्कि २५१ किष्किणु हिंसायाम् ' । हिष्कयते । क्ते हिष्कितम् । हितम् इति तु हिकी अव्यक्ते शब्दे [ ११८८९ ] इत्यस्य ॥ [ ३३८ , * २५१ किष्किणू ' । किष्क्रयते । उणादौ “ पृकाहृषि० इति उः, किष्कुः वितस्तिः । किष्किन्धा इति तु किमप्यन्तर्दधाति इति पृषोदरादित्वात् दधातेः ।। ' २५२ निष्क्रिण परिमाणे ' । निष्कयति । अचि निष्कः ॥ 99 ( उ० ७२९ ) अथ जान्तः ॥ २५३ तर्जिणू संतर्जने ' । तर्जयते । करणेऽनटि तर्जनी । यतु लक्ष्ये तर्जयति इति परस्मैपदं दृश्यते तथा भर्त्सयति, निशामयति, भालयति, कुत्सयति, वञ्चयति, निवेदयतीत्यादि; तद् भ्वादो राजग दुम्राजि इति पुनः भ्राजिग्रहणेनाssत्मनेपदस्यानित्यत्वज्ञापनात् सिद्धम् । तर्ज भर्त्सने [ १।१५६ ] तर्जति ॥ अथ ठान्तः ॥ अथ टान्तौ ॥ 6 २५४ कूटि अप्रमादे' । आप्रदाने इत्यन्ये कूटयते । अलि कूट: । कूटणू दाहे [ ९२९३ ], अदन्तः कूटयति ॥ 4 २५५ त्रुटि छेदने ' । त्रोटयते रज्जुम् । डान्तोऽयमित्येके, उत्त्रोडयते तृणम् | त्रुटत् छेदने [ ५।१२३ ], त्रुट्यति त्रुटति । । शठते । च शठः । 46 6 २५६ शठिण श्लाघायाम् ' । णिवेत्ति० ५|३|१११ इत्यने शाठना । शट इति नन्दी । शल इति कौशिकः । शठ कैतवे च [ १।२२२ ], शठति, शठः ॥ १. दुर्ग: (क्षी. त. पृ. २९५ ) ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy