________________
३३४ ]
आचार्यश्रीमचन्द्रविरचिते [ बा० २४२
विवादेऽप्यन्ये, प्रवेदयते वादिना । अन्यत्र विदक् ज्ञाने [ २१४१], वेत्ति | विदि सत्तायाम् [ ३।११५ ], विद्यते । विश्रंती लाभे विन्दति । विदिपू विचारणे [ ६।२५ ], विन्ते ॥
[ ५८ ], विन्दतें,
अथ नान्तः ।।
6
,
२४३ मन मे । स्तम्भो गर्वः । मानयते, विमानयते वृषलः; पक्षे मनति इति चन्द्रः । अन्यत्र मनिच् ज्ञाने [ ३|१२० ], मन्यते । मनूथि बोधने [ ७१९ ], मनुते ॥
अथ लान्तौ ॥
4 २४४ बलि २४५ भलिणू आभण्डने ' ' । आभण्डनं निरूपणम् । बलि: ओष्ठयादिः, उद्वालयते । भालयते, निभालयते । अन्यत्र वलि संवरणे [ ११८०७ ], बलते । भलि परिभाषणादौ [ १।८१२ ], भलते ||
अथ वान्तः ॥
* २४६ दिविणू परिक्रूजने ' । देवयति गन्त्री । अन्यत्र दिवच् क्रीडादौ [ ३१ ] दीव्यति ॥
अथ षान्तः ॥
"
२४७ वृषिण शक्तिबन्धे' । आवर्षयते ग्रामः, शक्ति बध्नातीत्यर्थः । शक्तिबन्धः प्रजनासामर्थ्यमित्यन्ये । वर्षयते वर्षधरः । तवर्गतुर्यादिः अयं सामर्थ्य वारणार्थ इत्येके, धर्षयते अरीन् । केचिदमुमुदितं णिचोऽनित्यत्वार्थं पठन्ति, तन्मते शक्तिबन्धेऽपि णिचोऽभावाद् आत्मनेपदामाचे वर्षति । ऊदिचात् क्त्वि वेटू, वृष्ट्वा वर्षत्वा । अर्थान्तरे तु बृष्ट सेचने, वर्ष
11
.
अथ सान्तः ॥
6
66
२४८ कुत्सि अवक्षेपे ' । कुत्सयते । मीषिभूषि० ५।३।१०९ इत्यत्र बहुवचनाद् अङि कुत्सा | बाहुलकाद् " णिवेत्ति ० " ५।३।१११ इति अने कुत्सना ॥
१. णे इति मु० ॥
२. क्षीरस्वामी ( क्षी.. त. पृ. २९६ ) ।।
11