________________
[ ३३३
२४२ ] धातुपारायणे चुरादय: ( ९ )
' २३६ महुणू ' । मंहयति । अन्यत्र बहु महुहू वृद्धौ [ १८७३-८७४ ], हते मंहते । लोकृतदयः स्वार्थे णिचमुत्पादयन्ति मासार्थाश्चेति पारायणम् । भासयति दिशः, दीपयति, इन्धयति, प्रकाशयति । गणान्तरपाठस्तु एषामात्मनेपदादिकार्यार्थः ॥
अथात्मनेपदिनः तत्रोदन्तः ||
64
नेपदे यावयते धर्म जाल्मः । युक्कू मिश्रणे [ २।२२], यौति । युजिरयमित्येके, योजयति ॥
२३७ युणि जुगुप्सायाम् । इदिखाद् " इङितः ० " ३।३।२२ इति आत्मय एच्चा० " ५।१।२८ इति ये याव्यम् । अन्यत्र युंगूस बन्धने [ ८२६] युनीते, युनाति ।
अथ ऋदन्तः ॥
। विज्ञापने इत्येके । गारयते । अन्यत्र गृत् निगरणे [ ८|३१ ] गृणाति । कृणीति चन्द्र:, कारयते । किरति ॥
4
' २३८ गुणि विज्ञाने ' [ ५/२१ ], गिरति । गुशू शब्दे अन्यत्र कृत् विक्षेपे [ ५/२० ],
अथ चान्तः ॥
6
२३९ वश्चिपू प्रलम्भने ' । प्रलम्भनं मिथ्याफलाख्यानम् । वञ्चयते । " णिवेत्ति० " ५।३।१११ इत्यने वञ्चना | अन्यत्र वञ्चू गतौ [ १ १०६ ], वञ्चति । इदवादेव णिजन्ताद् आत्मनेपदे सिद्धे " प्रलम्भे गृधिवच्चेः " ३२३३८९ इति तद्विधानं णिगन्ताद्फलवत्कर्त्रर्थमित्येके ||
अथ टान्तः ॥
4
1
२४० कुटि प्रतापने । कोटयते, उत्कोटयते । अन्यत्र कुटत् कौटिल्ये [ ५।११२ ], कुटति ॥
अथ दान्तौ ॥
6
२४१ मदणू तृप्तियोगे ' । तृप्तिशोधने इत्यन्ये' । तृप्तेः शोधनं संपत्तिः । मादयते । अन्यत्र मदे हर्षे [ ३३९३ ], माद्यति । हर्षग्लपनयोः घटादित्वाद् णिगि स्वे, मदयति ॥
4
२४२ विदिणू चेतनाख्यान निवासेषु । वेदयते सुखम् चेतयते इत्यर्थः । आवेदयते धर्मम्, आख्यातीत्यर्थः । वेदयते गृहम् निवासं करोतीत्यर्थः ।
↑
१. क्षीरस्वामी (क्षी. स. पू. २९७ ) ॥
ܕ