________________
३३२]
आचार्यश्रीहेमचन्द्रविरचिते [N०२२१
% 3D
अथ पान्तात्रयः ॥ '२२१ गुप' । गोपयति । अन्यत्र गुपौ रक्षणे [ १।३३२ ], "गुपौधूप." ३।४।१ इत्याये गोपायति ॥
' २२२ धूप' । धूपयति । अन्यत्र धृप संतापे [ ११३३४ ], धूपायति ॥ — २२३ कुप' । कोपयति । अन्यत्र कुपच् क्रोघे [ ३।४८ ], कुप्यति ॥
अथ वान्तः ॥ • २२४ चीव' । चीवयति । अन्यत्र चीग् अषीवत् [ ११९२१ ]. चीवते
वीवति ॥
अथ शान्तावुदितौ च ॥ — २२५ दशु' । दंशयति । अन्यत्र दश दशने [ ११४९६ ], दशति ॥ ' २२६ कुशु' । कुंशयति । अन्यत्र कुंशात ॥
अथ सान्ताश्चत्वार उदितश्च ॥ '२२७ प्रसु' । सयति । अन्यत्र सति ॥ * २२८ पिसु' । सियति । अन्यत्र सिति ।। * २२९ कुसु' । कुंसयति । अन्यत्र कुंसति ।। - २३० दसु' । दसयति । अन्यत्र दसति ।।
अथ हान्ताः षट् वर्हवल्हौ मुक्त्वा उदितश्च ॥ * २३१ वर्ह' । वहयति । अन्यत्र वहि प्राधान्ये [ ११८६२ ], वहते ॥
* २३२ वृहु' । वृहयति । “णिवेत्ति० " ५३।१११ इत्यने वृंहणा । अन्यत्र वृहु शब्दे च [११५६० ], वृंहति ।।
— २३३ वल्ह' । वल्हयति । अन्यत्र वल्हि प्राधान्ये [ ११८६३ ], वल्हते ॥
' २३४ अहु' । अंहयति । अन्यत्र अहुङ् गतौ [ ११८५८ ], अंहते ॥ :: २३५ बहु' । वहयति ॥