________________
३२६ ]
आचार्यश्री हेमचन्द्र विरचिते [ धा० १७२
I
उपसर्गादित्येकः, शब्द इत्ययं घातुरुपसर्गात्परः चुरादिः प्रशब्दयति, विशब्दयति । भाषissfasarरयोः इत्यपरः, अनुपसर्गार्थीयमारम्भः । पूर्वस्तु भाषणाऽऽविष्कारार्थः; शब्दयति, विशब्दयति । अन्यस्तु शब्द शब्द क्रियायामित्यधीते; शब्दयति । 'भष refप शब्द विशेषक्रियारूपत्वादत्रैवान्तर्भावः, ततः उपसर्गादाविष्कारे इति पठित्वा प्रशन्दयति, विशन्दयति इत्याविष्कारमात्रे उदाहरन्ति ||
' १७३ षूदणू आस्रवणे ' । क्षरणे इत्येके से सुदयति । षोपदेशत्वात् " णिस्तोरेवा० ” अनटि निसूदनम् । अर्थान्तरे तु षूदि क्षरणे ५|१|५४ इति के सूदः ॥
[
66
।
षः सो० " . २।३।९८ इति २/३ | ३७ इति पत्वे सुषूदयिषति । ११७३६ ], सूदते । “नाम्युपान्त्य० "
6
१७४ आङः क्रन्दणू सातत्ये ' । आङः परः क्रन्द इत्ययं धातुः सातत्येऽर्थे चुरादिः; आक्रन्दयति । अलि आक्रन्दः । अर्थान्तरे तु क्रदु रोदनाऽऽह्वानयोः [ १।३१६ ], आक्रन्दति ।
•
१७५ वदणू आस्वादने ' । संवरणे इत्यन्ये । 46 षः सो० " २३१९८ इति से स्वादयति । षोपदेशत्वाद् “नाम्यन्तस्था० ” २।३।१५ इति षत्वे असिवदत् । अर्थान्तरे तु वदि आस्वादने [ १७२९ ], मैत्राय स्वदते दधि ॥
4
१७६ आस्वदः सकर्मकात् ' । आङ्पूर्वात् स्वदतेः सकर्मकात् णिज् भवति, आस्वादयति यवागूम् । अन्ये तु ग्रसणू ग्रहणे [ ९११९६ ], पुषण धारणे [ ९।१८८], दलणू विदारणे [ ९।१८४], लोक तर्केति भाषार्थदण्डकः, पूग्णू आप्यायने [ ९।१८३ ], स्वदणू संवरणे इति क्रमेण पठित्वा व्याख्यान्ति; ग्रसिमारभ्य आस्वदः स्वदमभिवाप्य यो धातुः पठितस्तस्मात् सकर्मक क्रियावचनादेव णिज् भवति । ततोऽकर्मकेम्यो णिचो व्यावृत्तिः ॥
• १७७ मुदणू संसर्गे ' । मोदयति सक्तून् सर्पिषा । मोदयति उष्णा अप: शीताभिरद्भिः । उभयत्र संसृजतीत्यर्थः । 66 नाम्नि पुंसि च ५।३।१२१ इति के मोदकः । अर्थान्तरे तु मुदि हर्षे [ १।७२६ ], मोदते ॥
"
अथ धान्तः ॥
। प्रसहनम् अभिभवः । अप्रसहने इत्येके । अप्रसहनम् " ऋदृवर्णस्य " ४|२|३७ इति गुणापवादे ऋतो वा
' १७८ घण् प्रसहने ' अमर्षः । शर्धयति अरिम् । डे १. भाष इति मु० पा० ||
1