________________
३२४ ]
आचार्य श्रीमचन्द्रविरचिते
१६० लग | लागयति । अन्यत्र र शङ्कायाम् [ १।१०२३], रगति ।
,
66
घटादे: ० "
४।२।२४ इति स्वे
लगे सङ्गे [ ११०२४ ], लगति । णिगि रगयति, लगयति ॥
धा० १६०
' १६१ लिगुणू चित्रीकरणे ' । उदिवाने लिङ्गयति शब्दम् ; स्त्रीपुंनपुंसकलिङ्गैश्वित्रीकरोतीत्यर्थः । उल्लिङ्गयति । अचि लिङ्गम् । [ ११९० ], लिङ्गति, आलिङ्गति ॥
अन्यत्र लिगु गतौ
अथ चान्तास्त्रयः ||
4
१६२ चर्च अध्ययने ' । चर्चयति शास्त्रम् । " भीषिभूषि० " ५।३।१०९ इत्यङि चर्चा | अन्यत्र चर्चत् परिभाषणे इति केचित् ; चर्चति ॥
6
१६३ अञ्चण विशेषणे ' । विशेषणम् अतिशयः । अञ्चयति अर्थम्, व्यक्तीकरोतीत्यर्थः । अन्यत्र अञ्च गतौ च [ १८९० ], अञ्चति ॥
6
,
१६४ मुचणू प्रमोचने' | मोचयति शरान् । प्रयोजने इत्यन्ये, मोचयति कुण्डले प्रयोजयतीत्यर्थः । अन्यत्र मुचि कल्कने इत्येके, मोचते । मुच्छ्रंती मोक्षणे [ ५६ ], मुञ्चते, मुञ्चति ॥
अथ जान्तौ ॥
' १६५ अर्जणू प्रतियत्ने' । प्रतियत्नः संस्कारः । अर्जयति, हिरण्यं निवेशयतीत्यर्थः । डे आर्जिजत् । अन्यत्र तु अर्ज सर्ज अर्जने [ ११४२, १।१४३ ], अर्जति ॥
"
१६६ भजणू विश्राणने ' । विभ्राणनं विपचनम् । भाजयति, विभाजयति । अचि अलि वा भाज: । स्त्रियां " भाजगोण० ” २|४|३० इति ङ्याम् भाजी पक्वा चेद्, भाजा अन्या । अन्यत्र तु भजीं सेवायाम् [ ११८९५ ], भजते, भजति ॥
अथ दान्तास्त्रयः ॥
4
"
२७ ) इति अके चटका ।
१६७ पट १६८ स्फुटण् भेदे ' । चाटयति । अनटि उच्चाटनम् । णिचोऽनित्वात् चटति, विचरति । उणादौ " दुकनृ० ( उ० स्फोटयति, आस्फोटयाञ्चकार । अर्थान्तरे तु स्फुट्ट विसरणे [ ११२०९ ], स्फोटति स्फुटि विकसने [ १।६६९], स्फोटते । स्फुटत् विकसने [ ५।१२६ ], स्फुटति ||