________________
आचार्य श्री हेमचन्द्रविरचिते [ षा० ८३
4
८३ स्वर्त ८४ पण गतौ' । स्वर्तयति । अषोपदेशत्वाद् “ णिस्तोरेवा ० " २|३|३७ इति न त्वम्, सिस्वर्तयिषति । षोपदेशोऽयमिति नन्दी । “णिस्तोरेवा ०" २|३|३७ इति षत्वे सिष्वर्तयिषति । अयं कृच्छ्रजीवनेऽपीत्यन्ये ॥
1
३१६ ]
अथ थान्ताश्चत्वारः ॥
4
,
८४ पण ' | उदिचाने पन्थयति, परिपन्थयति ॥
' ८५ श्रथण् प्रतिहर्षे ' । प्रतियत्ने इत्यन्ये । श्राथयति । श्रथ बन्धने च [ ९ ३९६ ], इति युजादौ पठिष्यमाणोऽपि अर्थभेदादिह पुनरधीतः । आत्मनेपदे न रूपान्यत्वार्थमिह पाठ इत्येके, श्राथयते ॥
' ८६ पृथण प्रक्षेपणे ' । पर्थयति । अयं पर्थणू इत्येके, पार्थण इत्यन्ये; तन्मते पयति, पार्थयति ॥
6
८७ प्रथण प्रख्याने ' । प्रक्षेपणे इत्येके । प्राथयति । डे “
४। १ ६५ इति सन्वद्भावापवादे पूर्वस्यात्वे अपप्रथत् ||
ܕܙ
स्मृदुत्वर०
अथ दान्ताः पञ्च ||
"
' ८८ छदणू संवरणे ' । छादयति । ऊर्जने तु घटादित्वाद् हूस्वे छदयति । णौ “ दान्तशान्त ० ४|४|७४ इति ते वा निपातनात् छन्नः छादित: । णके उच्छादकः । " कर्मजा चा च " ३|१|८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः; राजोच्छादकः । क्विपि छदेरिस् " ४।२।२३ इति स्वे तनुच्छत् । करणाधारे ' पुंनाम्नि० ५|३|१३० इति ४ |२| ३४ इति हूस्वे छदः, प्रच्छदः, उरश्छदः । उणादौ " इति त्रुटि छत्त्रम् 1 हुयामा ० ( उ० ४५१ ) इति 'मन् " ( उ० ९११ ) इति मनि छद्म । " रुरूपवि० "
" एकोपसर्गस्य० "
टू " ( उ० ४४६ ) .
"6
99
त्रे
हूस्वाभावे छात्त्रः ।
44
( उ० ९८९ ) इति
इस छदिः । अदन्तोऽप्ययमित्येके छदयति । छदणू अपवारणे [ ९१३९८ ],
66
युजादे: ० " ३ | ४|१८ इति वा णिचि छादयति
छदति
रूपान्यत्वार्थं चेह
पाठः, छादयते; अत्राऽऽत्मनेपदं सिद्धम् ||
66
"
"
46
' ८९ चुदण् संचोदने ' । संचोदनं नोदनम् । चोदयति । य एच्चा० ५।१।२८ इति ये चोद्यम् । " णिवेत्ति ० " इत्यने चोदना । भिदाद्यङि निपातनात् चूडा ॥