________________
19
64
“ धातोरनेकस्वगद्०
"
"
'१ चुरणू स्तेये ' । णित्रं चुरादित्वज्ञापनार्थम् । स्वार्थिकत्वेनान्तरङ्गत्वाद् विशेषविधानाच्च कर्त्रादिकारकापेक्षत्वेन बहिरङ्गेभ्यः सामान्य विहितेभ्यश्च तिवादिभ्यः प्रागेव " 'चुरादिभ्यो० ३|४|१७ इति स्वार्थे णिचि, णिजन्तस्यापि क्रियार्थत्वाद्धातुत्वे “ शेषात् ० " ३ | ३|१०० इति परस्मैपदे चोरयति । णिचो गिच्चाभावात् फलवत्कर्तयत्मनेपदं नास्ति । चन्द्रस्तु णिच्यपि उभयपदित्वमानासीत् णिज्विकल्पं ३ | ४|४६ इति परोक्षाया आमि चोरयांचकार । णिश्रि० " ३|४|५८ इति ङे अचूचुरत् । चोरयन्तं प्रायुङ्क्त इति णिजन्तात् 'प्रयोक्तृव्यापारे० " ३ | ४ | २० इति णिगि “ णेरनिटि " ४।३।८३ इति णिचो लुक्यपि णिजात्याश्रयणात् समानलोपित्वाभावात् " उपान्त्यस्या० ४२०३५ इति “ लघोर्दीर्घो० " ४|१।६४ इति पूर्वस्य दीर्घे च अच्चुत् । कर्मकर्तरि एकधातौ ० " ३|४|८६ इति ञिक्यात्मनेपदेषु प्राप्तेषु " भूषार्थ • ३।४१९३ इति ञिक्योरभावे अचूचुरत गौः स्वयमेव चोरयते गौः स्वयमेव । ञिच एव प्रतिषेधाञ्ञिटि चोरिष्यते गौः स्वयमेव । चोरयिता । 'सेदूक्तयोः ४|३|८४ इति लुकि चोरितः, चोरितवान् । अचि चोरः । गौरादित्वाद् ङथाम् चोरी | प्रज्ञाद्यणि चौरः । " णिवेत्ति ० " ५।३।१११ इति अने चोरणा । णिचोऽनित्यत्वादभावे भिदादिनिपातनादङि चुरा | छत्रादित्वादञि चुराशीलः चौरः, “अणत्रेये ० " २|४|२० इति याम् चौरी । “युवर्ण ० " ५|३|२८ इत्यलि चोरः ।
1
66
च ।
46
44
हस्
66
अथ चुरादयः ( ९ ) ॥
अथ णितश्चुरादयो वर्णक्रमेण प्रस्तूयन्ते, तत्राssदौ—
6
ܕܐ
"
,
इह पण - चितुप्रभृतीनां सनकार निर्देशमकृत्वा उदित्करणं चुरादिणिचोऽनित्यस्वज्ञापकं न च ' चिन्त्यते ' इत्यादौ नलोपाभावार्थम् ; ततो णिज्लुकः स्थानित्वेन उपान्त्यत्वाभावान्नलुकोऽप्रसङ्गात् तेन चोरति चिन्तति इत्यादि सिद्धम् । इदं च ज्ञापकं, 'घुषेरविशब्दे " ४।४।६८ इति विशन्दनप्रतिषेधः, अयं हि विशन्दने घुषेरिट्प्रतिषेधाभावार्थः, स च णिचोऽनित्यत्वेऽनेकस्वरत्वादेव सिद्धः । तेन महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः [ पातञ्जल महाभाष्य, ७।२।२३ ] इत्यपि सिद्धम् ॥
"