________________
६० ] धातुपारायणे क्रयादयः (८)
[ ३०७
66
66
"
४ | ३ | ३ ३ इति सनः किरवे वुवृर्षते । किति " ऋवर्णश्रि०”
66
"
,,
,
४|४|३५ इति इटो वा दीर्घे वरिता, वरीता इटू सिजाशिषः ० " ४|४|३६ इति वेटि अवरिष्ट, अवरीष्ट; पक्षे " ऋवर्णात् " ४।३।३६ इति सिचः किचे अवृत । वरिषीष्ट, पक्षे वृषीष्ट । इवृध० ४|४|४७ इति सनिवेट्, विवरिषते, विवरीषते; पक्षे " नामिनोऽनिट् ” ४|४|५७ इति नेटू, वृतः, वृतवान् वृत्वा । ये निपातनाद् वर्यम् उपेयम्, वार्यम् अन्यत् । पर्तिवरा कन्या । वृभिश्चि० ५|२|७० 'युवर्ण० " ५।३।२८ इत्यलि वरः । उणादौ द्वित्वे आदौ च रे 'वर्वरीका सरस्वती । वृड एण्यः ( उ० ३८२ ) वरेण्यः । वृट् वरणे [ ४९ ], वृणुते, वृणोति । वृगणू आवरणे [ ९।३८० ], “ युजादे: ० " ३|४|१८ इति वा णिचि वारयति पक्षे वरते, वरति ॥
वर्योपसर्या ० ५।१।३२ इति ५।१।११२ इति खे
46
भृवृजि०
46
"
इति टाके वराकः, वराकी ।
46
46
"
जपद ० ( उ० ४७ ) इति ईके
દ દ દ
44
44
ܕܪ
इत्याचार्यश्रीहेमचन्द्र विरचिते स्वोपज्ञधातुपारायणे नाविकरणः शित् क्रयादिगणः सम्पूर्णः ||
१. उणादिविवरणे तु ' बृग्ट् वरणे ' इत्यस्माद् धातोः 'वर्वरीका शब्दः साधितः ॥