________________
३०६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ५५'५५ प्लुषम् ' । प्लुष्णाति । हौ प्लुषाण । प्लोषिता । प्लुषितः । पुषू, प्लुष दाहे [ ११५३२, ५३३ ], प्रोपति, प्लोषति । प्लुषच दाहे [ ३।६८ ], प्लुष्यति ॥
'५६ मुषण स्तेये ' । मुष्णाति. हौ मुषाण । मुमोष, मोषिता, मुषितः । "रुदविद०" ४।३।३२ इति क्त्वासनोः किच्चे मुषित्वा, मुमुषिषति । उणादौ "विचिपुषि० " ( उ० २२) इति किति के मुष्कः पेलम् । “मुर्दीर्घश्च" (उ० ४३) इति इके मूषिकः, अजादित्वादापि मूषिका ॥
'५७ पुषश् पुष्टौ' । पुष्णाति, हौ पुषाण । पुपोष, पोषिता । पुष पुष्टौ [ ११५३६ ], पोषति । पुपंच पुष्टौ [ ३॥३२ ], पुष्यति, पोष्टा ॥
'५८ कुषश् निष्कर्षे' । निष्कर्षः बहिष्कर्षणम् । कुष्णाति । कर्मकर्तरि " कुषिरजेः०" ३।४।७४ इति वा परस्मैपदे श्ये च कुष्यति पादः स्वयमेव, पक्षे " एकधातौ०" ३।४।८६ इति क्याऽऽत्मनेपदयोः कुष्यते पादः स्वयमेव । हो कुषाण । चुकोष, कोषिता । "वो व्यञ्जनादेः०" ४।३।२५ इति सनो वा कित्त्वे चुकुषिषति, चुकोषिषति । "क्षुधक्लिश०" ४।३।३१ इति क्त्वः किन्वे कुषित्वा । निरः परात् “ निष्कुषः" ४।४।३९ इति वेट , " हशिटो." ३।४।५५ इति सकि निरकुक्षत् , पक्षे सिचि निरकोपीत् । सनि निश्चुकुक्षति । "उपान्त्ये" ४ ४।४४ इत्यत्र किचम् निश्चुकुषिषति । निश्चुकोषिषति, निष्कोटा, निष्कोषिता । “क्तयोः" ४।४।४० इति इटि निष्कुषितः, निष्कुषितवान् । उणादौ " कुषेः कित् " ( उ० ८०) इति ईतके कुपीतकः ऋषिः । " कुषेर्वा० " ( उ० १६४) इति वा किति ठे कोष्ठः, कुष्ठम् । प्रकोष्ठः दोषः । "पिप्लुपि० " ( उ० ७०७ ) इति सिकि कुक्षिः । " सिविकुटि." (उ० ७५३) इति कित्याको कुषाकुः अग्निः ॥
अथ सान्तः सेट च ॥ '५९ ध्रसून उन्छे' । ध्रस्नाति । हौ धसान । दध्रास, धसिता, ध्रसितुम् । अदिचात् क्त्वि वेट , ध्रस्त्वा, धसित्वा । वेट्त्वात् क्तयोर्नेट् , ध्रस्तः, ध्रस्तवान् । ध्रसण उत्क्षेपे [ ९।१९५ ], ध्रासयति ॥
अथाऽऽत्मनेपदी ऋदन्तः सेट् च ॥ '६० वृश संभक्तौ' । संभक्तिः संसेवा । " इङित:०" ३।३।२ इति आत्मनेपदे “ एषामी०" ४।२।९७ इति ईत्वे वृणीते । वत्रे । " वृतो नवा० "