SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ५४ ] धातुपारायणे क्रयादयः (८) [३०५ अथ शान्तौ सेटौ च ॥ '५० क्लिशोश् विवाधने' । " तवर्गस्य०" ०३।६० इति नो अस्य "न शात् " ११३।६२ इत्यभावे क्लिश्नाति । हो क्लिशान । चिक्लेश । औदिचाद् वेट् , क्लेष्टा, क्लेशिता । क्तक्त्वासु “पूक्लिशिभ्यो." ४।४।४५ इति वेटि क्लिष्टः, क्लिशितः, क्लिष्टवान् , क्लिशितवान् , क्लिष्ट्वा । "वो व्यअनादेः०" ४।३।२५ इति विकल्पापवादे "क्षुधक्लिश" ४।३।३१ इति किल्वे क्लिशित्वा । उणादौ " क्लिशः के च" ( उ० ५३०) इति शे केशः । क्लिशिच् उपतापे [३।१३३ ], क्लिश्यते । क्लिश्यति इति तु आत्मनेपदस्याऽनित्यत्वज्ञापनात् ॥ '५१ अशश भोजने' । अनाति । हौ अशान । आश, अशिता, अशितः । "भावे चाशिताद्" ५।१।१३० इति निर्देशात् साप्यादपि कर्तरि क्ते दीर्घ च आपूर्वादविवक्षितकर्मणो वा क्ते आशितः तृप्तः । “ वेयिवद्" ५।२।३ इति निपातनाद् भूतमात्रे क्वसुः न चेट , नाशीत , अनाश्वान् । “ भुजिपति." ५।३।१२८ इति कर्मणि अनटि अशनम् । क्यनि “ क्षत्त०' ४।३।११३ इति निपातनाद् अशनायति बुभुक्षः । क्षुधोऽन्यत्र अशनीयति दातुम् । उणादौ "इष्यशि०" ( उ० ७७ ) इति तककि अष्टका पितृदेवत्यं कर्म । अधिः इति तु "तविङ्कि" (उ० ६९२ ) इति रौ अश्नोतेः । अशौटि व्याप्ती [ ४।२९ ], अश्नुते ।। अथ षान्ताः सप्त सेटश्च ॥ '५२ इपश् आमीक्ष्ण्ये' | आभीक्ष्ण्यं पौनःपुन्यम् । इष्णाति । हो इषाण । इयेष, एषिता, इषितः, इषितवान् । तादौ “सहलुभेच्छ० " ४।४।४६ इति इट वा अतोऽपीत्येके, एष्टा, एषिता । वेट्त्वात् क्तयोनेंट् , इष्टः, इष्टवान् । इषच गती [ ३१२५ ], अन्विष्यति । इषत् इच्छायाम् [५।१०५ ], इच्छति, इष्टः ॥ ___ ५३ विषश विप्रयोगे' । विष्णाति । हौ विषाण । विवेष, वेषिता । "वौ व्यअनादेः०" ४।३।२५ इति क्त्वासनोः वा कित्त्वे विषित्वा, वेपित्वा, विविषिषति, विवेषिषति । विषितः । “ नाम्युपान्त्य० " ५।१५४ इति के विषम् । विषू सेचने [ ११५२३ ], वेषति । विष्लंकी व्याप्ती [ २१८५ ], वेविष्टे, वेवेष्टि, अविषत् ।। '५४ पुष ५५ प्लुपश् स्नेहसेचनपूरणेषु' । ग्रुष्णाति, हौ ग्रुषाण । पुप्रोप, प्रोपिता, गुषितः । “क्रुत्संपदा०" ५।३।११४ इति विपि विट् । उणादौ "निघृपी०" (उ० ५११) इति किति वे पुष्वा निवृत्तिः ॥ 36
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy