SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३०४ ] चारकपालः । हतबन्धं बद्धः । उणादौ " दृकन ० गौरादित्वाद्याम् बन्धकी पांसुला बन्धकः । ( उ० १५७ ) । मृमनि० ( उ० ५८ ) इति ऊके 46 बन्धेः 19 इति किल्यूटे वधूटी । 64 " दिननग्न० 64 ( उ० २६८ ) इति ने निपातनाद् 'ब्रघ्नः रविः । शुषीषि० " ( उ० ४१६ ) इति किति इरे बरः 66 भृमृत ( उ० ७१६ ) इत्युः, बन्धुः ॥ । " , आचार्यश्री हेमचन्द्रविरचिते [ धा० ४५ " ( उ० २७ ) इत्यके बन्धकः 19 अथ भान्तास्त्रयः सेटश्च ॥ 4 '४६ क्षुभश संचलने क्षुम्नादीनाम् " २|३|९६ इति णत्वाभावे क्षुम्नाति, क्षुम्नीतः, क्षुम्नन्ति । हौ क्षुभाण । चुक्षोभ, क्षोभिता, " क्षुब्धविधि० " ४|४|७० इति ते निपातनाद् नेद् क्षुब्धः क्षुभितः अन्यः । क्षुभि सञ्चलने [ ११९४८ ], क्षोभते । क्षुभच् सञ्चलने [ ३।५६ ], क्षुभ्यति । पुष्याद्यङि अक्षुभत् ॥ अक्षोभीत् । मन्थचेत्, .1 46 46 १. व्रनो इति मु० ॥ 6 ४७ म ४८ तुम अदुरुपसर्गा० " 66 हिंसायाम् ' । 'पाठे० " २।३।९७ इति णो ने नम्नाति । २|३|७७ इति नो णे प्रणम्नाति । हौ नभान । ननाभ । " अनादेशादे: ० " ४|१|२४ इति अत एत्वे द्वित्वाभावे च नेमतुः नेभुः । नमिता, नमितः ॥ 4 ४८ तुभशू' । तुम्नाति, तुतोभ, तुतुभतुः, तुतुभुः, तोभिता, तुभितः । भि-तुभि हिंसायाम् [ ११९४९, ९५० ], नमते, तोभते । गम-तुमच हिंसायाम् [ ३।५७, ५८ ], नभ्यति, तुभ्यति ॥ अथ वान्तः सेट् च ॥ 4 "" " ४९ खवश् श्वत्' । यथा हेठा भूतप्रादुर्भावे तथाऽयमपि, वर्णक्रमानुशेघेन तु तत्रैव न पठितः । अनुनासिके च० ४|१|१०८ इति व ऊटि "ऊटा " १२/१३ इत्यतः वेखौनाति । ऊटं, “ खो:० " ४|४|१२१ इति वलुकं च नेच्छन्त्येके, तन्मते खबूनाति । हौ खवान । चखाव, खविता खवितुम्, ववित्वा, खवितः । क्विपि खौः । चान्तोऽयमित्येके, चान्तं धात्वन्तरमित्यन्ये, तन्मते " तवर्गस्य ० " १|३|६० इति नो जत्वे खच्नाति । हौ खचान । खचितः खचितवान्, चिम् ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy