________________
३०४ ]
चारकपालः ।
हतबन्धं बद्धः । उणादौ " दृकन ० गौरादित्वाद्याम् बन्धकी पांसुला बन्धकः । ( उ० १५७ )
।
मृमनि० ( उ० ५८ ) इति ऊके
46
बन्धेः
19
इति किल्यूटे वधूटी ।
64
"
दिननग्न०
64
( उ० २६८ ) इति ने निपातनाद् 'ब्रघ्नः रविः । शुषीषि० " ( उ० ४१६ ) इति किति इरे बरः 66 भृमृत ( उ० ७१६ ) इत्युः, बन्धुः ॥
।
"
,
आचार्यश्री हेमचन्द्रविरचिते [ धा० ४५
"
( उ० २७ ) इत्यके बन्धकः
19
अथ भान्तास्त्रयः सेटश्च ॥
4
'४६ क्षुभश संचलने क्षुम्नादीनाम् " २|३|९६ इति णत्वाभावे क्षुम्नाति, क्षुम्नीतः, क्षुम्नन्ति । हौ क्षुभाण । चुक्षोभ, क्षोभिता, " क्षुब्धविधि० " ४|४|७० इति ते निपातनाद् नेद् क्षुब्धः क्षुभितः अन्यः । क्षुभि सञ्चलने [ ११९४८ ], क्षोभते । क्षुभच् सञ्चलने [ ३।५६ ], क्षुभ्यति । पुष्याद्यङि अक्षुभत् ॥
अक्षोभीत् । मन्थचेत्,
.1
46
46
१. व्रनो इति मु० ॥
6
४७ म ४८ तुम अदुरुपसर्गा० "
66
हिंसायाम् ' । 'पाठे० " २।३।९७ इति णो ने नम्नाति । २|३|७७ इति नो णे प्रणम्नाति । हौ नभान । ननाभ । " अनादेशादे: ० " ४|१|२४ इति अत एत्वे द्वित्वाभावे च नेमतुः नेभुः । नमिता, नमितः ॥
4
४८ तुभशू' । तुम्नाति, तुतोभ, तुतुभतुः, तुतुभुः, तोभिता, तुभितः । भि-तुभि हिंसायाम् [ ११९४९, ९५० ], नमते, तोभते । गम-तुमच हिंसायाम् [ ३।५७, ५८ ], नभ्यति, तुभ्यति ॥
अथ वान्तः सेट् च ॥
4
""
"
४९ खवश् श्वत्' । यथा हेठा भूतप्रादुर्भावे तथाऽयमपि, वर्णक्रमानुशेघेन तु तत्रैव न पठितः । अनुनासिके च० ४|१|१०८ इति व ऊटि "ऊटा " १२/१३ इत्यतः वेखौनाति । ऊटं, “ खो:० " ४|४|१२१ इति वलुकं च नेच्छन्त्येके, तन्मते खबूनाति । हौ खवान । चखाव, खविता खवितुम्, ववित्वा, खवितः । क्विपि खौः । चान्तोऽयमित्येके, चान्तं धात्वन्तरमित्यन्ये, तन्मते " तवर्गस्य ० " १|३|६० इति नो जत्वे खच्नाति । हौ खचान । खचितः खचितवान्,
चिम् ॥