________________
४५ ] धातुपारायणे क्रयादयः (८)
[ ३०३
जग्रन्थिथ । ग्रन्थिता, ग्रन्थितुम् , ग्रथितः, ग्रथितवान् । “ऋत्तप०" ४।३।२४ इति क्त्वो वा किन्वे ग्रथित्वा, ग्रन्थित्वा । घभि ग्रन्थः । उणादौ “ पदिपठि०" ( उ० ६०७) इति इः, ग्रन्थिः पर्व । ग्रथुङ कौटिल्ये [ ११७१८ ], ग्रन्थते । ग्रन्थण सन्दर्भ [ ९॥३९३ ], “युजादेः०" ३।४।१८ इति वा णिचि ग्रन्थयति, ग्रन्थति ।।
'४२ कुन्थश् सङ्क्लेशे' । श्लेषणे इत्यन्ये । कुश्नाति । हौ कुथान । चुकुन्थ, कुन्थिता, कुन्थितुम् , कुथितः, कुथितवान् । "ऋत्तष०" ४।३।२४ इति क्त्वो वा कित्त्वे कुथित्वा, कुन्थित्वा । घभि कुन्थः । स्थादित्वात् के कुथ्यते इति कुथः, कुथा, कुथं वा वर्णकम्बलः । “क्तेटो." ५।३।१०६ इत्यः, कुन्था । उणादौ "भृमृत." ( उ० ७१६) इत्युः, कुन्थुः सूक्ष्मजन्तुः । “ते लुग्वा" ३।२।१०८ इत्युत्तरपदलुकि कुन्थुदयापरः 'कुन्थुभंगांस्तीर्थकरः। कुथु हिंसासंक्लेशयोः [ ११२८८ ], उदित्वान्ने कुन्थति, कुन्थ्यते ॥
__ अथ दान्तः सेट् च ॥ . '४३ मृदश् क्षोदे' । मृद्नाति । हौ मृदान । ममर्द, मर्दिता, मृदितः । "अजातेः शीले" ५।१११५४ इति णिनि नगरमी, प्राकारमर्दी । “क्षुधक्लिश०" ४।३।३१ इति क्त्वः कित्त्वे मृदित्वा । " क्रुत्संपदा०" ५।३।११४ इति कर्मणि विपि मृद् । उणादौ “मृदेवोऽन्तश्च वा" ( उ० ४९) इति ईके मृद्वीका, मृदीका च द्राक्षा । “ मृयुन्दि०" ( उ० ३९९) इति कित्यरे मृदरो व्याधिः । "मृदिकन्दि० " ( उ० ४६५) इत्यले मर्दलो मुरजः ॥
अथ धान्तौ ॥ ४४ गुधशु रोषे' । गुध्नाति । हौ गुधान । जुगोध, गोधिता, गोधितुम् , गुधितः । “क्षुधंक्लिश" ४३३१ इति क्त्वः किल्वे गुधित्वा । "वो व्यञ्जनादे:." ४।३।२५ इति सनो वा किन्वे जुगुधिषति, जुगोधिपति । भिदाधङि गोधा । उणादौ "कुथिगुधेरूमः" (उ० ३५३) गोधूमः । गुधच् परिवेष्टने [ ३३१२ ], गुध्यति ।।
'४५ बन्धंश बन्धने' । बध्नाति, हौ वधान । बबन्ध । संयोगान्तत्वाद् " इन्स्यसंयोगा०" ४।३।२१ इति किवाभावे बबन्धतुः, बबन्धुः। अनुस्वारेच्चान्नेट् , " गडदबादे:०" २२११७७ इति बस्य मे संभन्स्यति । संबन्धा, बद्धः । “बन्धेर्नाम्नि" ५।४।६७ इति णमि कुक्कुटीवन्धं बद्धः । “आधारात्" ५।४।६८