________________
३७ ] धातुपारायणे क्रयादयः (८)
[ ३०१
-
"ज्ञप्यापो०" ४।१।१६ इति द्वीप न च द्विः झीप्सति । " नाम्युपान्त्य० " ५।१।५४ इति के ज्ञः। " उपसर्गादातो." ५।११५६ इति डे प्रज्ञः । प्रज्ञाद्यणि प्राज्ञः । " प्राज्ज्ञश्च" ५।११७९ इति डे पथिप्रज्ञः । “ णौ दान्त०" ४।४।७४ इति के वा निपातनात् संज्ञप्तः पशुः; पक्षे " सेट्क्तयोः" ४।३।८४ इति णेलुकि संज्ञपितः । " उपसर्गाद्" ५।३।११० इत्यङि प्रज्ञा, उपज्ञा । उणादौ " प्लुज्ञायजि०" ( उ० ६४६) इति तो ज्ञातिः बन्धुः; ज्ञायते इति वा स्त्रियां तो ज्ञातिः । ज्ञानं ज्ञातिरिति तु नास्ति, प्रसिद्धेनापहृतत्वात् ॥
अथेदन्तोऽनिट् च ॥ '३४ क्षिषन हिंसायाम'। क्षिणाति. चिक्षाय । “संयोगात" २११५२ इति याऽपवादे इयि चिक्षियतः, चिक्षियुः । अनुस्वारेच्चान्नेट , क्षेता, क्षेतुम् । सानुबन्धत्वात् “ क्षेः क्षी चा०" ४।२।७४ इति क्तयोस्तस्य नत्वाऽभावे क्ष्यादेशाभावे च क्षितः, क्षितवान् । पिचादङि क्षिया । "श्वादिभ्यः " ५।३।९२ इति तो क्षितिः । दीर्घान्तोऽयमित्येके, क्षीणाति, क्षीतः, क्षीतवान् । किं क्षये [१।१०], क्षयति । क्षित् निवासगत्योः [ ५।१७ ], क्षियति ॥
अथेदन्तावनिटौ च ॥ "३५ वीं वरणे' । वीणाति । प्यादिस्यमित्येके; तन्मते " वादेः " ४।२।१०५ इति हस्वे विणाति । विवाय । यापवादे " संयोगात्" २१५२ इति इयि वित्रियतुः विवियुः । अनुस्वारेवान्नेट , व्रता, बेतुम् , बीतः, बीतवान् , बीतिः । उणादौ " बियो हिक् " ( उ० ७१० ) व्रीहिः ॥
'३६ भ्रींश भरणे' । भये इत्यन्ये । भ्रीणाति । वादिरयमित्येके, तन्मते " वादेः” ४।२।१०५ इति हुम्वे भ्रिणाति । विभ्राय । याऽपवादे "संयोगात् " २।११५२ इति इयि विभ्रियतः, विभ्रियुः। अनुस्वारेच्चान्नेट , भ्रता, भ्रतुम् , भ्रीतः, श्रीतवान् , भ्रीतिः । “युवर्ण० " ५।३।२८ इन्यलि भ्रयः ।।
__अथ ठान्तः सेट् च ॥ '३७ हेठा भूतप्रादुर्भावे' । भूतप्रादुर्भावः अतिक्रान्तोत्पत्तिः । “तवर्गस्य." ११३६० इति नस्य णत्वे हेतृणाति । "व्यअनाच्छनाहेरानः" ३।४।८० हेठानः । जिहेठ, हेठिता, हेठितुम् , हेठितः । हेठि विनाधायाम् [ १।६७६ ], हेठते ॥