________________
5
३० ] धातुपारायणे क्रयादयः (८)
[ २९९ दीचे दरिता, दरीता । किति " ऋवर्णश्रि०" ४।४।५७ इति नेट् , "ऋल्यादेः०" ४।२।६८ इति तो ने दीर्णः, दीर्णवान् , दीणिः । अचि दरः । गौरादित्वाद्
याम् दरी । उणादौ "कृ-वा-पा-जि० " ( उ० १) इत्युणि दारु काष्ठं भव्यं च । “ऋतष्टित् " ( उ० ९) इत्यः स्वरूपद्वित्वं च दर्दरो वाद्यविशेषः, ददरी सस्यलुष्टिः । “दकनृ० " ( उ० २७) इत्यके दरको भीरुः । " जपढ० " ( उ० ४७) इति ईके द्वित्वे रे चादौ दर्दरीकः वादिनविशेषः । “दुरो द्रः कूटश्च दुर च" ( उ० १५६) दुर्दुरुटः दुर्मुखः; चकारादुटे दुर्दुरुटोऽदेशकालवादी। णौ "ऋक्व० " (उ० १९६) इत्युणे दारुणः उग्रः । " श्वशुर०" ( उ० ४२६) इत्युरे निपातनाद् ददुंर मण्डूको मेघश्च । “लटिखटि०" ( उ० ५०५) इति वे दवः हिंस्रः, दर्वा जनपदः । " स्वरेभ्य इ." (उ०६०६) दरिः महाभिदा । " दपवृभ्यो विः" ( उ० ७०४) दर्विः तः । “तृदृभ्यां दुः" ( उ० ८४६) दर्दः कुष्ठभेदः । “शुभसेरद्" (उ० ८९४) दरत् क्षत्रियः । दरदो जनपदः । 'दरत् चेपदर्थेऽव्ययम् । प्राकृते दरेत्यर्धाल्पे, स एष संस्कृते कविभिन्त्या प्रयुक्तः, - दरदलितहरिद्रापिअराण्यङ्गकानि' [विद्धशालभमिका, ३।१७] | "द्रो हम्बश्व" (उ० ८९८) इति सदि दषत् शिला । दृ भये [१।१०१५]. दरति । णौ घटादित्वाद् ह्रस्वे दरयति । दृणातेः दारयति ।।
'२९ जा वयोहानौ । " वादेः०" ४।२।१०५ इति हस्वे जृणाति । जजार । " स्कच्छतो." ४।३।८ इति गुणे जजरतुः, जजरुः । “वृतो नवा." ४।४।३५ इति इटो वा दीर्घे जरिता, जरीता । किति “ ऋवर्णश्रि." ४४५७ इति नेट् , “ऋत्वादेः" ४।२।६८ इति तो ने जीर्णः, जीर्णवान् , जीणिः । क्त्वि " जवश्व०" ४।४।४१ इति इटि जरित्वा, जरीत्वा । जपच जरषि [३२], जीर्यति । पिचादङि जरा । जण वयोहानौ [ ९१३८१ ], "युजादेः० " ३।४।१८ इति वा णिचि जारयति, जरति ॥
_ '३० नश नये' । “ वादेः०" ४।२।१०५ इति हूस्वे नृगाति । ननार । " स्कृच्छतो." ४३८ इति गुणे ननरतुः, ननरुः । क्ये नीर्यते । “वृतो नवा०" ४।४।३५ इति इटो वा दीर्षे नरिता, नरीता । किति " ऋवर्णश्रि०" ४।४।५७ इति नेट् , “ ऋल्लादे:०" ४।२।६८ इति तो ने नीर्णः, नीर्णवान् , नीणिः ।
१. तुलना क्षी. त. पृ. २७० । इषदर्थे त्वव्ययं देश्यपदं च, (लि. टि. पृ. ११३) ।