________________
२९८ ]
आचार्यश्री हेमचन्द्रविरचिते [ धा० २५
"
44
17
निपातनात् पूरेण के पूर्णः पूरितः । व्यभावे तु पूर्ण: । “ युवर्ण ० ५।३।२८ इत्यलि परः । उणादौ " पुलिभ्यां टित् पिपू च पूर्वस्य ( उ० ११ ) विपरी वृक्षजातिः । किच " अ: सरूपद्वित्वं च पुर्पुरः फेनः ।
46
( उ०
64
( उ० १८२ ) इति णे
“ कृगपृ० "
46
97
भाषा०
२९६ ) इति पे
इति कित्यणे पुरणः समुद्रः । पृथि० " ( उ० इति किती पुरीषम् । विदिपृभ्यां
46
३४७ ) इत्यमे
' ऋजिश ०
64
46
पृका० " ( ३० ७२९ ) इति किदुः, पुरुः महान् राजा च ।
( उ० ९०४ ) इति वन पर्व ग्रन्थिः । " रुद्यर्ति० " ( उ० ९९७ ) इत्यसि परुः पर्व |
66
गपदुर्वि ० " ( उ० ९४३ ) इति क्विपि पूः पुरी ||
"
4
66
१० ) इति कि पर्णम् ।
( उ०
ܕܕ
4
२६ बुश भरणे ' । वरणे इत्यन्ये । ओष्ट्यादिः । " प्वादेः० ४।२।१०५
19
४|३|८ इति गुणे बबरतुः, बबरुः ।
11
दीर्घे
" इवृध० ४५४४७
66
वरिता, बरीता । नामिनोऽनिट् " ४ | ३ | ३३ इति सनः बुबूर्षति । कति " ऋवर्णश्रि० "
इति वे वृणाति । वार | " स्कृच्छ्रतो ० वृतो नवा० ४|४|३५ इति इटो वा इति सनि वेटू, विवरिषति, विवरीषति । किन्त्वे “ ओष्ठ्याद्० " ४|४|११७ इत्युरि ४|४|५७ इति नेट्, “ऋत्वादे: ० " ४/२/६८ इति तो ने बूर्णः, वर्णवान्, बूर्णिः । उणादौ " ऋतष्टित् " ( उ० ९ ) इत्यः, सरूपद्वित्वं च बर्बरो म्लेच्छः ; बर्बरी कुञ्चितः केशः । " वृवृपृ० " ( उ० ७०९ ) इति नसौ वर्णसिः भूमिः || भर्जने च ' । भर्जनं पाकः । चकाराद् भरणे । भर्त्सने इत्यन्ये । वादे: ० " ४।२।१०५ इति हूस्वे भृणाति । बभार । वृतो नवा० ४|४|३५ इति इटो वा दीर्घे भरिता, भरीता । इवृध० ४|४|४७ इति सनि वेटू, बिभरिपति, बिभरीपति, बुभूषति । ऋवणश्रि० ४|४|५७ इति नेट्, भूर्णवान् भूणिः । उणादौ " ऋतछद्मवान् । भर्भरी श्रीः । “किच्च”
२७ भृगू
46
66
"
66
""
46
11
किति
"
ऋत्वादेः० ४।२।६८ इति तो ने भूर्णः,
ष्टित् " ( उ० ९ ) इत्यः सरूपद्वित्वं च भर्भरः
( उ० १० ) भुर्भुरः सञ्चयः ||
64
परमः |
( उ० ५५४ )
11
( उ० ५५८ ) इति कित्युषे पुरुषः ।
64
स्नामदि ० "
"
4
46
46
"
२८ दृश् विदारणे ' । भये इत्यन्ये । दृणाति । ददार | ४|४|२० ऋः शृदृतः ४ | ३|८ इति गुणे विददरतुः विददरुः । णौ डे पूर्वस्य सन्वभावापवादे अत्वे अददरत् । " वृतो नवा०
( उ० १८८ )
पर्पः प्लवः ।
दद्रतुः
"
वादे: ० " ४।२।१०५ इति स्वे
दद्रु
19
"
पक्षे "स्कृच्छतो ०
"
19
स्मृत्वर० ४|१|६५ इति
४ ४ ३५ इति इटो वा