SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २९८ ] आचार्यश्री हेमचन्द्रविरचिते [ धा० २५ " 44 17 निपातनात् पूरेण के पूर्णः पूरितः । व्यभावे तु पूर्ण: । “ युवर्ण ० ५।३।२८ इत्यलि परः । उणादौ " पुलिभ्यां टित् पिपू च पूर्वस्य ( उ० ११ ) विपरी वृक्षजातिः । किच " अ: सरूपद्वित्वं च पुर्पुरः फेनः । 46 ( उ० 64 ( उ० १८२ ) इति णे “ कृगपृ० " 46 97 भाषा० २९६ ) इति पे इति कित्यणे पुरणः समुद्रः । पृथि० " ( उ० इति किती पुरीषम् । विदिपृभ्यां 46 ३४७ ) इत्यमे ' ऋजिश ० 64 46 पृका० " ( ३० ७२९ ) इति किदुः, पुरुः महान् राजा च । ( उ० ९०४ ) इति वन पर्व ग्रन्थिः । " रुद्यर्ति० " ( उ० ९९७ ) इत्यसि परुः पर्व | 66 गपदुर्वि ० " ( उ० ९४३ ) इति क्विपि पूः पुरी || " 4 66 १० ) इति कि पर्णम् । ( उ० ܕܕ 4 २६ बुश भरणे ' । वरणे इत्यन्ये । ओष्ट्यादिः । " प्वादेः० ४।२।१०५ 19 ४|३|८ इति गुणे बबरतुः, बबरुः । 11 दीर्घे " इवृध० ४५४४७ 66 वरिता, बरीता । नामिनोऽनिट् " ४ | ३ | ३३ इति सनः बुबूर्षति । कति " ऋवर्णश्रि० " इति वे वृणाति । वार | " स्कृच्छ्रतो ० वृतो नवा० ४|४|३५ इति इटो वा इति सनि वेटू, विवरिषति, विवरीषति । किन्त्वे “ ओष्ठ्याद्० " ४|४|११७ इत्युरि ४|४|५७ इति नेट्, “ऋत्वादे: ० " ४/२/६८ इति तो ने बूर्णः, वर्णवान्, बूर्णिः । उणादौ " ऋतष्टित् " ( उ० ९ ) इत्यः, सरूपद्वित्वं च बर्बरो म्लेच्छः ; बर्बरी कुञ्चितः केशः । " वृवृपृ० " ( उ० ७०९ ) इति नसौ वर्णसिः भूमिः || भर्जने च ' । भर्जनं पाकः । चकाराद् भरणे । भर्त्सने इत्यन्ये । वादे: ० " ४।२।१०५ इति हूस्वे भृणाति । बभार । वृतो नवा० ४|४|३५ इति इटो वा दीर्घे भरिता, भरीता । इवृध० ४|४|४७ इति सनि वेटू, बिभरिपति, बिभरीपति, बुभूषति । ऋवणश्रि० ४|४|५७ इति नेट्, भूर्णवान् भूणिः । उणादौ " ऋतछद्मवान् । भर्भरी श्रीः । “किच्च” २७ भृगू 46 66 " 66 "" 46 11 किति " ऋत्वादेः० ४।२।६८ इति तो ने भूर्णः, ष्टित् " ( उ० ९ ) इत्यः सरूपद्वित्वं च भर्भरः ( उ० १० ) भुर्भुरः सञ्चयः || 64 परमः | ( उ० ५५४ ) 11 ( उ० ५५८ ) इति कित्युषे पुरुषः । 64 स्नामदि ० " " 4 46 46 " २८ दृश् विदारणे ' । भये इत्यन्ये । दृणाति । ददार | ४|४|२० ऋः शृदृतः ४ | ३|८ इति गुणे विददरतुः विददरुः । णौ डे पूर्वस्य सन्वभावापवादे अत्वे अददरत् । " वृतो नवा० ( उ० १८८ ) पर्पः प्लवः । दद्रतुः " वादे: ० " ४।२।१०५ इति स्वे दद्रु 19 " पक्षे "स्कृच्छतो ० " 19 स्मृत्वर० ४|१|६५ इति ४ ४ ३५ इति इटो वा
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy