________________
२२ ] धातुपारायणे क्यादयः (८)
66
22
स्वादेः० २ १/६३ इति दीर्घ मन्तर रिर्यु: । णौ " अतिरी० " ४।२।२१ इति पौ " रेपयति । अनुस्वारेच्चाट्, रेता, रेतुम् । रीणः, रणवान्, रीणि: ।
66
[ २९५
प्रत्यसिद्धत्वात् पूर्वस्य दीर्घाभावे रिर्यतुः,
64
।
44
लोलः
""
' १९ लींश् लेषणे ' “ प्वादे: ० " ४।२।१०५ इति हूस्वे लिनाति, लिलाय । णौ " लीलिनो० " ३ ३ ९० इत्यात्मनेपदे आत्वे च जटाभिरालापयते, श्येनो वर्तिकामुल्लापयते । यवक्ङिति "लीलीनो० " ४ २९ इति वाऽऽत्वे विलाय, विली । अनुस्वारेवान्नेट्, विलाता, विलेता । ४२१६ इति ले विलालयति, पक्षे " अर्तिरी० " ४।२।२१ इति पौ विलापयति । " लियो० " ४।२।१५ इति ने घृतं विलीनयति, पक्षे "नामिनो० " ४|३|५१ इति वृद्धौ घृतं विलाययति । “ ऋत्वादेः ० " ४ २२६८ इति तो ने लीनः, लीनवान्, लीनिः । लींच लेषणे [ ३|१०५ ], लीयते । लीण द्रवीकरणे [ ९२३७६ ], युजादित्वाद् वाणिचि घृतं विलीनयति, विलयति ॥
वान,
46
पुस्पौ " ४ | ३ | ३ इति गुणे ऋत्वादेः० ४।२।६८ इति तो ने
"
च स्रवणे [ ३|१०४ ], रीयते ॥
66
"
२० ब्लींशू वरणे ' । गतावित्यन्ये । वादेः० ४।२।१०५ इति स्वे निति । विलाय । याऽपवादे " संयोगात् " २।१।५२ इति इयि विलियतुः, विलियु: । अनुस्वारेचानेटू, ब्लेता व्लेतुम् । " ऋत्वादेः० ४२६८ इति तो ने व्लीनः ब्लीनवान्, व्लीनिः । णौ " अर्तिरी० " ४।२।२१ इति पौ " पुस्पौ” ४ | ३ | ३ इति गुणे व्लेपयति ॥
"
44
46
66
' २१ वीं गतौ ' । वादे:० ४।२।१०५ इति ह्रस्वे विनाति, लिल्वाय । याऽपवादे “ संयोगात् " २१११५२ इति इथि लिल्वियतुः । अनुस्त्रारेवानेट्, ल्वेता, ल्वेतुम् । ऋत्वादेः० ४।२।६८ इति तो ने ल्वीन, ल्वीनवीनि: । वादित्वमस्य नेच्छन्त्येके, तन्मते हूस्वाभावे वीनाति । ऋत्वादे: ० " ४/२/६८ इति नत्वाभावे ल्वीतः, ल्वीतवान् ल्वीतिः । ल्पींगू
19
श्लेषणे इत्यप्येके पठन्ति, " वादेः० " ४।२।१०५ इति हूस्वे ल्पिनाति ।
4.
ऋत्वादेः० ४२६८ इति तो ने ल्पीनः, ल्पीनवान्, ल्पीनिः ॥
अथ ऋदन्ता एकादश सेटश्च ॥
"
44
२२ कृ, २३ मृ, २४ शुशु हिंसायाम् ' । प्वादेः० ४।२।१०५ इति स्वे कृणाति । चकार । " स्कृच्छ्रतो० " ४|३|८ इति गुणे चकरतुः,
चकरुः ।
19
99
17