________________
आचार्यश्री हेमचन्द्रविरचिते [ धा० १५
4
66
४|२|१०५ इति हूस्वे कृणीते,
46
19
66
19
१५ कृश हिंसायाम् वादेः० कृणाति । “स्कृच्छतो ० " ४|३|८ इति गुणे चकरे, चकार । वृतो नवा० ४|४|३५ इति इटो वा दीर्घे करिता, करीता | सन इवृध० वेटि चिकरिषते, चिकरीषते, चिकीर्षति । किति " ऋवर्णश्रि० " नेदू, ॠवादेः ० ४२६८ इति ने कीर्णः कीर्णवान् कीर्यते । उणादौ कगश ० " ( उ० ४४१ ) इति वरटि कर्बरो व्याघः । कर्बरी भूमिः । " कृपकटि० " ( उ० ५८९ ) इत्यहे करहो धान्यावपनम् । हूस्वान्तोऽयमित्येके । कृत् विक्षेपे [ ५/२० ], किरति ॥
46
46
६६६
२९४ ]
66
44
I प्वादेः०
'१६ वृगूश् वरणे ' स्कृच्छतो. " ४ | ३८ इति गुणे ४|४ | ३५ इति इट वा दीर्घे वरिता, वरीता
इति नेटू, " ऋत्वादे: ० "
66
इषुध० ४|४|४७ इति
ܕܪ
ܙܪ
"
46
""
"
"
४।२।१०५ इति ह्रस्वे वृणीते, वृणाति ।
ववरे,
46
"
ववरुः । वृतो नवा०
। किति " ऋवर्णश्रि० " ४|४|५७ ४।२२६८ इति ने वर्णः, वर्णवान् वूर्णिः । सि
विवरिषति, विवरीपति, बुवृर्षति । उणादौ
64
ऋ० " ( उ० १९६ ) इत्युणे वरुणः; तस्य भार्या “ वरुणेन्द्र० २४६२ इति ङ्याम् आनि चान्ते वरुणानी । हूस्वान्तोऽयमिति नन्दी ||
अथ परस्मैपदिषु आदन्तोऽनिट् च ॥
64
"
: १७ ज्यांशु हानौ ' । वयोहानौ इत्येके । शेषात् ० परस्मैपदे ज्याव्यध० ४|१|८१ इति वृति “
64
"
"
99
दीर्घमवो ० वादेः० ४।२।१०५ इति ह्रस्वे जिनाति ४|१|७१ इति पूर्वस्य इत्ये जिज्यो । थवि " ' सृजिदृशि ० जिज्यिथ, जिज्याथ । अनुस्वारेवान्नेटू, ज्याता, ज्यातुम् ४।२।६८ इति ने जीनः, जीनवान् । स्त्रियां क्तिमपीच्छन्त्येके, ५।३।११८ इति अनौ ज्यानि: । अणपवादे “ आतो डो० " ५ १२७६ इति ब्रह्मज्यः । ज्यश्च यपि " ४|१|७६ इति वृदभावे प्रज्याय । जिन इति तु
66
46
जीण् ० " ( उ० २६१ ) इति किति ने जयतेः ॥
४|४|४७ इति
४|४|५७ इति कीर्णिः ।
क्ये
,
।
"
३|३|१०० इति
४|१|१०३ इति
" ज्याव्येव्यधि० "
४|४|७८ इति वेटि
जीवा । " ऋत्वादेः०
"
ܕܕ
जीनिः । “ग्लाहा ०"
अथेदन्ताश्चत्वारोऽनिटश्च ॥
64
'१८ रीशू गतिरेषणयोः । रेषणं हिंसा । प्वादेः० ४२ १०५ इति हूवेरिति । रय । " योऽनेकस्वरस्य " २|१|५६ इति यत्वस्य बहिरङ्गत्वेन