________________
१४ ] धातुपारायणे क्रयादयः (८)
[ २९३
जन्तुः, लोतः वस्तः । " स्वरेभ्य० " ( उ० ६०६ )
इत्यौ लविः दात्रम् ।
14
"
46
लूधू० ( उ० ६७९ ) इति किति नौ लूनि लवनः ।
मन् " ( उ० ९११)
इति मनि लोम |
4
46
"
44
१३ थू कम्पने ' । वादित्वाद् हूस्वे धुनीते, धुनाति । दुधुवे, दुधाव | धूमादितः " ४|४|३८ इति वेद्, धोता, धविता । धूग सुस्तोः ० ४|४|८५ इतीटि अधावीत् । णौ " धूगप्रीगो० " ४।२।१८ इति ने विधूनयति । किति " वर्णात् " ४|४|५८ इति नेट्, “ ऋत्वादेः ० " ४२२६८ इति क्तक्तीनां तो नत्वे धूनः धूनवान् धूनिः । धूगूद्र कम्पने [ ४६ ], धूनुते, धूनोति । धूत् विधूनने [ ५११६ ], धवति । धूगूण कम्पने [ ९१३७९ ], युजादिवाद् वा णिचि धूनयति, धवते, धवति ॥
66
•
अथ ऋदन्तास्त्रयः सेटश्च ॥
4
""
66
इट्
सिजा
19
17
१४ स्वगूशू आच्छादने ' । प्वादित्वाद् हूस्वे स्तृणीते, स्तृणाति । " स्कू च्छतो. " ४ ३३८ इति गुणे तस्तरे । गवि तस्तार | " वृतो नवा० ४।४।३५ इति वा इटो दीर्घे स्वरिता, स्तरीता; आस्तरितुम् आस्तरीतुम् । शिपोरात्मने " ४ ४ ३६ इति वेटू, आस्तरिष्ट, आस्तरीष्ट ।" ऋवर्णात् " ४ | ३ | ३६ इति सिचः किचे आस्तीष्ट । आस्तरिपीष्ट, आस्तीर्षीष्ट । सनि “ इवृध० ४|४|१४७ इति वे, आतिस्तरिषति, आतिस्तरीषति आविस्तीर्षति । ि ." ऋवर्णश्रि० ४|४|५७ इति नेटू, "ऋत्वादेः० ४ २०६८ इति क्तक्तीनां तो ने आस्तीर्णः, आस्तीर्णवान्, आस्तीर्णिः । णौ ङे सन्वद्भावापवादे "स्मृदुत्वर० " ४|१|६५ इति पूर्वस्यात्वे अतस्तरत् । आस्तार्यः । 4" अज्ञेत्रः प्रस्तरः । वेरशब्दे ० ५३६९ इति घञ पटस्य विस्तारः; शब्दे तु वाक्यविस्तरः | " छन्दोनाम्नि " ५|३|७० विष्टारपङ्किः । ' वृक्षासनयोः विष्टरः; उभय " वेः खः २।३।२३ इति षत्वम् । " अवात् तृस्तृभ्याम् " ५।३।१३३ इति करणाधारे घञि अवस्तार: । अलि घे वा स्तरो वस्त्रभेदः । उणादौ "तृस्तृतन्द्रि० " ( उ० ७११ ) इति ईः स्तरीः शय्या | स्तरीमा प्रावारः ||
" ॠवर्ण ०
५।१।१७ इति ध्यणि
५३६८ इत्यपवादे घञि
शङ्खप्रस्तारः । यज्ञे तु
66
99
"
46
१. वृक्षासनोवि इति मु०, तुलना ।
77
"
11
"
सुहृभृ० ( उ० ९१८ ) इति ईमनि