________________
-
२९०]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३अथेदन्तास्त्रयोऽनिटश्च ॥ '३ प्रींगश तृप्तिकान्त्योः' । कान्तिः अभिलाषः । प्रीणीते, प्रीणाति । पिप्रिये, पिप्राय । अनुस्वारेच्चान्नेट , प्रेता, प्रेतुम् , प्रीतः, प्रीतवान् । णौ "धूगश्रीगोः०" ४।२।१८ इति ने प्रीणयति । " नाम्युपान्त्य" ५।१५४ इति के प्रियः । “ स्थादिभ्यः" ५।३।८२ इति कर्मणि के प्रियः । प्रींच प्रीती [३।११० ], प्रीयते । श्रीगण तर्पणे [९।३७८ ], " युजादेः०" ३४।१८ इति वा णिचि प्रीणयति, प्रयते, प्रयति ॥
'४ श्रींगा पाके' । श्रीणीते, श्रीणाति, शिश्रिये, शिश्राय । अनुस्वारेचानेट , श्रेता, श्रेतुम् , श्रीतः, श्रीतवान् । क्तौ श्रीतिः ॥
५ मींगश हिंसायाम् ' । मीनीते, मीनाति । “ अदुरुपसर्गा० " २३७७ इति णे प्रमीणाति । एकदेशविकृतस्याऽनन्यत्वात् प्रमीणीते । मिम्ये, ममौ । यबकिङति “मिगमीगो०" ४।२।८ इत्यात्वे प्रमाय । णौ प्रमापयति । अनुस्वारेच्चान्नेट , माता, मास्यति खलचलि तु नाऽऽत्वम् , दुर्मयः । अचि अलि च मयः, प्रमय: विङति प्रमीतः, प्रमीतवान् . प्रमेमीयते । “ मिमीमा० " ४।१।२० इति सनि स्वरस्येति द्वित्वाभावे च प्रमित्सते, प्रमित्सति । " शाम्रयुधि०" ५।३।१४१ इति खलपवादेऽने दुर्मानम् , सुमानम् । उणादौ "मीमसि०" ( उ० ४२७) इत्यूरे बाहुलकानाऽऽत्वम् , मयूरः ॥
अथोदन्तावनिटौ च ॥ ६ युंगश बन्धने' । युनीते, युनाति, युयुवे, युयाव । अनुस्वारेत्वान्नेट् , योता, योतुम् , युयुषति । " इवृध०" ४।४।४७ इति वेटि यियविषति । " नीदाव्० " ५।२।८८ इति त्रुटि योत्रम् । युक् मिश्रणे [ २२२२ ], यौति, यविता । युणि जुगुप्सायाम् [९।२३७ ], यावयते ॥
'७ स्कुंगा आप्रवणे'। आप्रवणम् उद्धरणम् । “ स्तम्भू-स्तम्भू०" ३।४।७८ इति श्नाः नुश्च, स्कूनीते, स्कुनाति, स्कुनुते, स्कुनोति । चुस्कुवे, चुस्काव । अनुस्वारेत्वान्नेट , स्कोता, स्कुतः, स्कुतवान् ।।
___ अथोदन्तौ सेटौ च ॥ ___८ नूगश शब्दे ' । क्नूनीते, क्नूनाति, चुक्नुवे, चुक्नाव, अनावीत् । क्नविता । किति " उवर्णात् " ४।४।५८ इति नेट् , क्नूतः, क्नूतवान् , क्नूत्वा ॥