________________
१० ] धातुपारायणे क्रयादयः (८)
९ हिंसायाम् ' । गतावित्यन्ये । द्रुणीते, द्रुणाति, दुद्रुवे, दुद्राव, अद्रावीत् , द्रविता, द्रवितुम् ॥
अथ हान्तः सेट् च ॥ १० ग्रहीश उपादाने' । उपादानं स्वीकारः । “ग्रहवश्च०" ४११८४ इति वृति गृहीते, गृह्णाति, जगृहे, जग्राह । “ गृह्णो० " ४।४।३४ इति इटो दीर्धे ग्रहीता, ग्रहीतुम् । “व्यञ्जनादेः०" ४।३।४७ इति वा वृद्धेः "न विजागृ०" ४।३।४९ इति प्रतिषेधाद् अग्रहीत् । “रुदविद०" ४३३२ इति क्त्वासनोः कित्त्वे गृहीत्वा । “ 'ग्रहगुहश्च० " ४।४।५९ इति सनि नेट , जिघक्षति । भावकमणो: "स्वरग्रह" ३४६९ इति वा जिटि ग्राहिण्यते, ग्रहीष्यते, अग्राहिषाताम् , अग्रहीषाताम् , ग्राहिषीष्ट, ग्रहीपीष्ट, ग्राहिता, ग्रहीता । "पदास्वैरि०" ५।१।४४ इति क्यपि प्रगृह्य पदम् , अवगृह्य पदम् ; गृह्यका इमे परतन्त्रा इत्यर्थः । ग्रामगृह्याः ग्रामाद् बाह्या इत्यर्थः, पक्ष्येऽर्जुनगृह्याः । “गेहे" ५।११५५ इति के गृहम् । “वा ज्वलादि०" ५।११६२ इति णे ग्राहो जलचरः, पक्षेऽचि ग्रहः सूर्यादिः । “ ग्रहादिभ्यो० " ५११५३ इति णिनि ग्राही । "असरूपो." ५।१।१६ इति णके ग्राहकः । तृचि ग्रहीता । " धनुर्दण्ड ०" ५।११९२ इत्यणपवादेऽचि धनुग्रहः, दण्डग्रहः, सरुग्रहः इत्यादि । " सूत्राद् धारणे" ५।११९३ सूत्रग्रहः, धारणादन्यत्र “कर्मणोऽण" ५।१।७२ इत्यणि सूत्रग्राहः । “ रजःफले." ५।१।९८ इत्यौ रजोग्रहिः, सूत्रनिपातनाद् एत्वे फलेग्रहिः, मलग्रहिः । "सृग्लहः०" ५।३।३१ इत्यलि निपातनाद् ग्लहः अक्षाणाम् । “ वर्ष विघ्ने० " ५ ३५० इति वालि अवग्रहः, पक्षे घजि अवग्राहः । “प्राद् रश्मि०" ५।३।५१ इति वाऽलि प्रग्रहः, प्रग्राहः, रज्जु: तुलासूत्रं च । उत्पूर्वस्य "ग्रहः " ५।३।५५ इति पनि उद्याहः । “न्यवाच्छापे" ५।३।५६ 'निग्राहः ते वृषल भूयात् ' । एवम् अवग्राह: । “प्राल्लिप्सायाम् " ५।३।५७ ' पात्रप्रग्राहेण चरति पिण्डपातार्थी '। " समो मुष्टौ " ५।३।५८ संग्राहः मुष्टेर्दाढयम् । “ यज्ञे ग्रहः" ५।३।६५ पूर्वपरिग्राहः, उत्तरपरिग्राहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेषः । स्त्रियां क्तौ " तेहादिभ्यः" ४।४।३३ इतीटि गृहीति:, निगृहीतिः । “कृगग्रहो." ५।४।६१ इति णमि जीवग्राहं ग्रहीतः । “ हस्तार्थाद् ग्रह०" ५।४।६६ इति णमि हस्तेन ग्रहणं हस्तग्राहं गृह्णाति । " नाम्ना ग्रहा० " ५।४।८३ इति गमि नामानि ग्रहीत्वा नामग्राहम् , १. ग्रह गृह इति मु० ॥
२. सनि वेट जि इति मु० ॥