________________
अथ क्रयादयः (८)॥ अथ क्रयादयः नाविकरणा वर्णक्रमेण प्रस्तूयन्ते, तत्राऽऽदौ। '१ डुक्रींग्श् द्रव्यविनिमये' । विनिमयः परिवर्तः । शिवं क्रयादित्वज्ञापनार्थम् । गित्त्वाद् " ईगितः " ३।३।९५ इति फलवकर्तर्यात्मनेपदे "क्रयादेः " ३२४७९ इति श्ना, “ एषामी०" ४।२।९७ इति तस्य ईत्वे क्रीणीते । फलवतोऽन्यत्र " शेषात् " ३।३।१०० इति परस्मैपदे, क्रीणाति । “परिव्यवात्" ३।३।२७ इत्यात्मनेपदे परिक्रीणीते, विक्रीणीते, अवक्रीणीते । “नश्चा०" ४।२।९६ इति न आल्लुकि क्रीणन्ति । “संयोगात् " २।१।५२ इति इयि चिक्रिये । “नामिनो०" ४।३।५१ इति वृद्धौ चिक्राय । “गौ क्रीजी." ४।२।१० इत्यात्वे क्रापयति । अनुस्वारेच्चान्नेट् , क्रेता, केतुम् । “ परिक्रयणे" शरा६७ इति वा चतुर्थी शताय परिक्रीतः, पक्षे करणे तृतीयैव, शतेन परिक्रीतः। “क्रीतात् करणादेः" २।४।४४ इति ड्याम् अश्वक्रीती । “य एचा." ५।१।२८ इति ये “क्रय्य: क्रयार्थे " ४।३।९१ इति निपातनात् अयि क्रय्या गौः, तदर्थादन्यत्र क्रेयम् । “ निन्ये व्याप्याद्" ५।१।१५९ इतीनि सोमविक्रयी, निन्द्यादन्यत्र, “कर्मणोऽण" ५।११७२ धान्यविक्रायः । अचि अलि च क्रयः । डिवचात् त्रिमकि क्रीत्रिमम् । उणादौ "क्रीकलि०" (उ० ३८) इतीके क्रयिकः क्रंता । " कावाची० " ( उ० ६३४ ) इति णो क्रेणिः क्रयविशेषः ॥
अथेदन्तोऽनिट् च ॥ २ पिंगु बन्धने' । “पः सो० " २।३।९८ इति से सिनीते, सिनाति । पोपदेशच्चाद् "नाम्यन्तस्था०" २।३।१५ इति पे सिष्ये, सिषाय । “सिचि परस्मै०" ४।३।४४ इति वृद्धौ असैषीत् । “ णिस्तोरेवा० " २।३।३७ इति नियमात् सनि न पत्वम् , सिसीपति । अनुस्वारेच्चान्नेट् सेता, सेतुम् । “ सेासे० " ४।२।७३ इति क्तयोस्तस्य नत्वे सिनो ग्रासः स्वयमेव । सिनोतेरेव नत्वमित्येके, तन्मते सितो ग्रासः स्वयमेव । कर्मकर्तुरन्यत्र सितः पाशेन । पिंगटु बन्धने [ ४।२], सिनुते, सिनोति ।।
३७