________________
२८८ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९नजसमासे अवन्तिः राजा । तो पतिः । उणादौ "वनिकणि०" ( उ० १६२) इात ठे वण्ठः 'अभिनिविष्टः । “ पनिवपिभ्यां णित्" (उ० ४२१) इति ईरे वानीरः वेतसः । वनिष्ठुः इति तु वनिपूर्वस्य तिष्ठतेः कित्यौ । वन पन भक्ती [११३२९-३३० ], वनति ॥
९ मनूयि बोधने' । मनुते, मेने । “तभ्यो वा." ४।३।६८ इति नसिचोः वा लुप्, न चेट् , अमत, अमनिष्ट, अमथाः, अमनिष्ठाः । मनिता, मनितम् । ऊदित्वात् वित्व वेट , " यमिरमि०" ४।२।५५ इति नलुकि ' मत्वा । इटि मनित्वा । वेट्त्वात् क्तयोर्नेट् , मतः, मतवान् । मनिंच ज्ञाने [३।१२० ], मन्यते ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे उविकरणो यित्तनादिगणः
सम्पूर्णः ॥
१. अनभिनि' इति मु०, सं० प्रतौ च । अनि विष्टः इत्युणादिविवरणे ॥