________________
२८६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २२ षयी दाने ' । " षः सो०" २।३।९८ इति से निमित्ताभावाद् णस्य ने सनुते सनोति । " व्यञ्जनादे: " ४।३।४७ इति वाऽतो वृद्धौ असानीत् , असनीत् । " तन्म्यो वा०" ४।३६८ इति सिज्नयोः वा लुपि “सनस्तत्रा०" ४।३।६९ इति वाऽऽत्वे असात, असत, असनिष्ट; असाथाः, असथाः, असनिष्ठाः । सेने, ससान, सनिता, सनितुम् । “ इवृध०" ४।४।४७ इति सनि वेट , “नाम्यन्तस्था० " २।३।१५ इति षत्वे " सनि" ४।२।६१ इत्यात्वे सिषासति, पक्षे सनि षत्वभृते “णिस्तोरेवा०" २।३।३७ इति नियमाद् न पत्वम् ; सिसनिषति । ऊदिचात् वित्व वेट , “ आः खनि०" ४।२।६० इत्यात्वे सात्वा, पक्षे सनित्वा । वेटत्वात् क्तयोनेंट् , सातः, सातवान् । “ये नवा" ४।२।६२ इत्यात्वे सायते, सन्यते । “तिकृती० " ५।१।७१ इति तिकि " न तिकि०" ४।२।५९ इति दीर्घनलुगभावे सन्तिः । " तो सन०" ४।२।६४ इति वाऽऽत्वनलुकोः, सातिः, सतिः । “ सातिहेति०" ५।३।९४ इति क्तौ सातिः उणादौ " कुवापा०" ( उ० १) इत्युणि सानुः प्रस्थः ।।
___ ३ क्षणूग् ४ क्षिणूयी हिसायाम् ' । " स्वर्णात् " २१३ ६३ इति नस्य णत्वे क्षणुते, क्षणोति, चक्षणे, चक्षाण । " व्यञ्जनादेः " ४।३।४७ इति वा वृद्धेः "न विजागृ०" ४।३।४९ इति प्रतिषेधे अक्षणीत् । क्षणिता । ऊदिचात् क्त्वि वेट् , “ यमिरमि० " ४।२।५५ इति नलुकि क्षत्वा, इटि क्षणित्वा । वेट्त्वात् । क्तयोर्नेट् , क्षतः, क्षतवान् । “न तिकि० " ४।२।५९ इति दीर्घनलुकोः प्रतिषेधे "म्नां" १।३।३९ इति णत्वापवादे नस्य ने क्षणुतात् क्षन्ति: । स्त्रियां क्तौ क्षतिः ।।
'४ क्षिणूयी' । “ रघुवर्णात्० " २।३।६३ इति नस्य णे गुणं नेच्छत्येके; क्षिणुते, क्षिणोति; चिक्षिणे, चिक्षेण, क्षेणिता, क्षेणितुम् । ऊदित्वात् क्त्वि वेट , " यमिरमि० " ४।२।५५ इति नलुकि क्षित्वा । इटि " वो व्यअनादेः " ४।३।२५ इति वा किन्वे क्षिणित्वा क्षेणित्वा । वेट्त्वात् क्तयोर्नेट , क्षित:, क्षितवान् । “तिकृती०" ५।११७१ इति तिकि " न तिकि० " ४।२।५९ इति दीर्घनलुकोः अभावे " म्नां०" ११३।६९ इति णत्वापवादे नस्य ने क्षिन्तिः, तो क्षितिः । अमुं न पठन्त्येके ॥
'५ ऋणूयी गतो' । " रघुवर्णात् " २।३।६३ इति नस्य णे "लघोः०" ४।३।४ इति गुणे अणुते, अर्णोति । " अनातो." ४।१।६९ इति पूर्वस्य आत्वे नेऽन्ते च आनृणे, आनर्ण । अर्णिता, अर्णितुम् । सनि " अयि र:” ४।११६