________________
अथ तनादयः (७)॥ अथ तनादय: उविकरणा वर्णक्रमेण प्रदर्श्यन्ते, तत्र उभयपदिष्वादौ नान्ताः सप्त सेटश्च ॥
'१ तनूयी विस्तारे' । यित्त्वं तनादित्वज्ञापनार्थम् । ईदित्वाद् — ईगितः " ३।३।९५ इति फलवकर्तयात्मनेपदे “ कृगतनादेः० " ३।४।८३ इत्यौ च तनुते । फलवतोऽन्यत्र “शेषात् " ३।३।१०० इति परस्मैपदे तनोति । “वम्यविति" ४।२।८७ इति वा उतो लुकि तन्वः, तन्मः; तनुवः, तनुमः । तथासोः " तन्म्यो वा०" ४।३।६८ इति वा सिजनयोः लुप् न चेट् , अतत, अतनिष्ट, अतथाः, अतनिष्ठाः । " तनः क्ये" ४।२।६३ इति नस्य वाऽऽत्वे तायते, तन्यते । तेने, ततान, तनिता, तनितव्यम् । " इबुध० " ४।४।४७ इति सनि वेट् , "तनो वा" ४।१।१०५ इति वा दीर्घ तितांसति, तितंसति, पक्षे तितनिषति । ऊदित्वात् क्वि वेट , " यमिरमि०" ४।२।५५ इति नलुकि तत्वा; इटि तनित्वा । वेदत्वात् क्तयोर्नेट , ततः, ततवान् । " तन्व्यधी०" ५।११६४ इति णे तानः, अवतानः, वितानः । “ तिकृती" ५।११७१ इति तिकि " न तिकि०" ४।२।५९ इति दीर्घनलुकोरमावे तन्तिः तन्त्रीः । विपि "गतिकारकस्य०" ३।२।८५ इति दीर्घ "गमां०" ४।२।५८ इति नलुकि परीतत् । घनि वितान:, संतानः, एकतान: । स्त्रियां क्तौ तति: पङ्क्तिः । “यपि" ४।२।५६ इति नलुकि प्रतत्य, वितत्य । उणादौ " सुसि-तनि-तुसेर्दीर्घश्च वा" ( उ० २०३) इति वा किति ते तात: पिता, ततं वाद्यविशेषः । “कृधूतनि०" ( उ० ४४०) इति किति सरे तसरः कौशेयसूत्रम् , 'तसरः सूत्रवेष्टनम् । सरस्तु पट्टसूत्रम् इत्येके । “ट्" (उ० ४४६) इति वटि तन्त्रं प्रधानम् । “ कुगुवलि०" ( उ० ३६५ ) इत्यन्ये तनयः पुत्रः । "भृमृत०" ( उ० ७१६ ) इत्युः तनुः । “ कृसिकम्मि० " ( उ० ७७३) इति तुनि तन्तुः । “ कृषिचमि०" ( उ० ८२९ ) इत्यूः, तनूः काय: । " तनेर्डउः" ( उ० ७४८) सन्वत् च, तितउः परिवपनम् । “तनेड्व च" (उ० ८७२) त्वक् । तोकं तुक इति च तौतेः के किकि च । तण्डुल इत्यपि तण्डेः उले ॥ १. त्रसरः सूत्रवेष्टनम् , अ. चि. १५७७, तसरः सूत्रवेष्टनम् , सरस्तु पट्टसूत्रम् ।
(क्षी. त. २६१)॥