________________
२८४ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २६" सेः मद्धां०" ४।३।७९ इति सिचो लुकि सस्य वा रुत्वे च अहिनः त्वम् , अहिनत् त्वम् । “हुधुटो०" ४।२।८३ इति है: धौ " सो धि वा" ४।३।७२ इति सो वा लुकि हिन्धि, हिन्द्धि । हिंसिता, हिंसितः । अचि हिंसः । “ निन्दहिंस०" ५।२।६८ इति णके हिंसाशीलः हिंसकः । " स्म्यजस०" ५।२।१९ इति रे हिंस्रः । “क्तेटो०" ५।३।१०६ इत्यः, हिंसा । उणादौ "खलिहिसिभ्यामीनः" ( उ० २८६) हिंसीनः श्वापदः । " कशपृ० " ( उ० ४१८ ) इति ईरे हिंसीरो हिंस्रः । “हिंसेः सिम् च " ( उ० ५८८ ) इति हे. सिंहः ॥
अथ हान्तः सेट् च ॥ '२३ तृहप्' । “तृहः श्नादीत् " ४३६२ इति तृणेढि । दिवि अत्णेट् । ततई, तर्हिता, वृहितः । तृणम् इति तु “भ्रूणतण" ( उ० १८६) इति निपातनाद् णे तरतेः ॥
___ अथ आत्मनेपदिषु दान्तावनिटौ च ॥
'२४ खिदिप दैन्ये ' । इदिचाद् " इङितः०" ३।३।२२ इत्यात्मनेपदे खिन्ते, चिखिदे । अनुस्वारेचाद् नेट् , खेत्ता, खिन्नः । सिदिच दैन्ये [३।११६], खिद्यते । खिदंत परिघाते [ ५।१२ ], खिन्दति ॥
२५ विदिप विचारणे' । विन्ते, विविदे । अनुस्वारेच्चान्नेट , वेत्ता । "ऋही." ४।२।७६ इति क्तयोस्तस्य वा नत्वे विनः, विनवान् , वित्तः, वित्तवान् ॥
अथ धान्तः सेट् च ॥ • २६ जिइन्धपि दीप्तौ' । इन्द्धे । “धुटो धुटि स्वे वा" ११३१४८ इति दलुकि इन्धे । “ जाग्रुप० " ३४४९ इति परोक्षाया वा आमि समिधांचक्रे, समीधे । इन्धिता । एदित्वात् क्तयोर्नेट् , जीवात् सति ते समिद्धः, समिद्धवान् । कर्मणोऽणि "भ्राष्ट्राग्नेः०" ३।२।११४ इति मे भ्राष्ट्रमिन्धः, अग्निमिन्ध: । क्विपि अग्नीत् । संपदादिविवपि समित् । “ दशना०" ४।२।५४ इति निपातनाद् नो लुकि घनि एधः । उणादौ "ऋज्यजि० " ( उ० ३८८ ) इति किति रे वीभ्रं विमलम् । “येन्धिम्यां०" (उ० ९६८) इत्यसि, एधादेशे च एधः ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे नविकरणः पिद् रुधादिगणः
सम्पूर्णः ॥