________________
१५ ] धातुपारायणे रुधादयः (६)
'१२ तञ्च १३ तऔपू सङ्कोचने' |
।
च नक्त । दिवि अतनक् । ततञ्च तञ्चिता तञ्चित्वा । वेदत्वात् क्तयोनेंद्र, तक्तः, तक्तवान् ( उ० ३८८ ) इति किति रे न्यङ्कवादित्वात् कत्वे तन्मते औदिच्याद् वेटू, तङ्क्ता, तञ्चिता ॥
64
66
क्तयोनेंद्र, तक्तः, तक्तवान् । तक्त्वा, तकत्वा, इटि तञ्जित्वा;
रुधां ० "
३|४|८२ इति ऊदिचात् क्त्वि वेटू, तक्त्वा,
नलुकि
46
।
ऋज्य जि० "
औदिदय मित्येके,
अथ जान्ताः पञ्च ॥
4
१३ तऔपू ' । तनक्ति, ततञ्ज । औदिच्चाद् वेटू, तङ्का, तश्चिता । वेदत्वात्
"
जनशो० ४ | ३ | २३ इति तादेः क्त्वो वा कि क्त्वा " ४।३।२९ इति कित्त्वाभावाद् न नो लुक् ।।
44
उणादौ तक्रम् ।
[ २८१
' १४ औं आमर्दने ' ।
" भजे वा
४ | ३ | ४५ इति
वृद्धौ अभाबम्भज्यते ।
"
भनक्ति, बभञ्ज । इति वा नलुकि अभाजि, अञ्जि । 66 व्यञ्जनानाम् " क्षीत् । यङि " जपजभ० ४|१|५२ इति पूर्वस्य मौ अन्ते अनुस्वारेच्चान्नेट्, भङ्का, भक्तुम् । ओदित्वात् " सूयस्यादि० " ४|२|७० इति क्योस्तस्य नत्वे भग्नः, भग्नवान् । " जनशो० ४ | ३ | २३ इति तादेः क्खो वा किच्चे भक्त्वा, भक्त्वा | भञ्जिभासि० " ५|२|७४ इति घुरे भङ्गुरं काष्ठम् । घञि भङ्गा धान्यविशेषः, भङ्गोऽन्यः ||
"
11
46
' १५ भुजंपू पालनाभ्यवहारयोः ' । अभ्यवहारो भोजनम् । भुनक्ति भुवम् । भोज । दिवि अनकू । त्राणादन्यत्र भुनजो० ३|३|३७ इत्यात्मनेपदे हविः भुङ्क्ते । बुभुजे भुत । अनुस्वारेच्चान्ने, भोक्ता, भोक्तुम् । गत्यर्था ० "
"
46
५|१|११ इति वा कर्तरि के भुक्तः चैत्रः अन्नम्, पक्षे कर्मणि भुक्तमन्नं चैत्रेण । भावे भुक्तं चैत्रेण । णौ " गतिबोधा० " २२२२५ इत्यणिकर्तुः कर्मत्वे I हारार्थ ० १ ३ | ३ | १०८ इति फलवत्कर्तर्यपि परस्मैपदे भोजयति चैत्रं पयो मैत्रः ।
चल्या
"
" ॠवर्ण ० " ५।१।१७ इति ध्यणि " क्तेऽनिट ० " ४।१।१११ इति गे भोग्या
66
भोजः । युजभुज० ५|२|५० इति निणि भोगी इति अ:, बुभुक्षा | उणादौ " रुचिभुजिभ्यां किष्यः "
૩૬
19 ४।२।४८
भूः । भुजो भक्ष्ये " ४।१।११७ इति गत्वाभावे भोज्यम् अन्नम् । “व्यञ्जनाद्० " ५|३|१३२ इति करणे घञि “ भुजन्युब्जं " ४।१।१२० इति निपातनाद् भुज: पाणिः, अन्यत्र गत्वे गुणे च भोगः अहिकायः । " लिहादिभ्यः " ५ | १|५० इत्यचि
46
"
।
शंसि० ” ५।३।१०५ ( उ० ३८४ ) भुजिष्य:
46