________________
२७४ ]
आचार्यश्री हेमचन्द्रविरचिते [ धा० १३२
66
' १३२ जुडत् बन्धे ' । जुडति, जुजोड । कुटादे: ० " ४|३|१७ इति ङिच्चाद् न गुणः, जुडिता, जुडितुम् । ञ्णिति तु गुणे अजोडि, जोडयति । जुडत् [ ५४२ ], जोडिता, जोडितुम् ॥
64
' १३३ तुडत् ' तोडने ' | तोडनं भेदः । तुडति तुतोड । कुटादे: ४ | ३|१७ इति ङिखाद् गुणाभावे तुडिता, तुडितुम् । ञ्णिति तु गुणे अतोडि, तोडयति । उणादौ “ नाम्युपान्त्य० " ( उ० ६०९ ) इति कि इः, तुडिः ॥
लुलोड ।
' १३४ लुड १३५ थुड थुडति तुथोड । स्थूडति, तुस्थोड कुटादे: ० ४।३।१७ इति ङिच्चाद् न गुणः, लुडिता, लुडितुम् ; थुडिता, थुडितुम् ; स्थुडिता, स्थुडितुम् । ञ्णिति तु गुणे अलोडि, लोडयति; अथोडि, थोडयति; अस्थोडि, स्थोडयति । "नाम्युपान्त्य ०" ५|१|५४ इति के स्थलं पटकुटी ॥
44
०
कुटादे: गुणे अवोड, वोडयति ॥
१३६ स्थुडत् संवरणे' । लुडति,
66
।
' १३७ वुडत् उत्सर्गे च ' । ४।३।१७ इति ङिच्चा
"
ܕܪ
ܕܪ
चकारात् संवरणे । वुडति बुवोड | न गुणः, बुडिता, बुडितुम् ।
,
44
* १३८ ब्रुड १३९ अडत् संघाते ' । संवरथोऽप्यन्ये । ब्रुति, बोड | अडति, बु । कुटादेः ० " ४|३|१७ इति ङिच्चाद् न गुणः, बुडिता, बुडि - तुम्; अडितो, अडितुम् । ञ्णिति तु गुणे अवोडि, ब्रोडयति, अभ्रोडि, भ्रोडयति ॥
,
' १४० दुड १४१ हुड १४२ डत् निमज्जने ' । दुडति दुदोड । हुडति जुहोड | त्रुति, तुत्रोड | " कुटादे: ० " ४|३|१७ इति ङिच्चाद् न गुणः, दुडिता दुडितुम् ; हुडिता, हुडितुम् ; त्रुडिता, त्रुडितुम् । ञ्णिति तु गुणे अदोडि, दोडयति; अहोडि, होडयति; अत्रोडि, त्रोडयति । घञि दोड:, लत्वे स्त्रियामपि दोला; sts: | उणादौ "नाम्युपान्त्य० " ( उ० ६०९ ) इति किद् इ, हुडिः । " पृकाहृषि० " ( उ० ७२९ ) इति कि उः, हुडुः मेषः । हुडिः संघातेऽपि इत्यन्ये ॥
1
66
अथ णान्तः सेट् च ॥
4
१४३ चुणत् छेदने ' । चुणति, चुचोण । " कुटादे: ० " ४ | ३ | १७ इति डिम्वाद् न गुणः, चुणिता, चुणितुम् । ञ्णिति तु गुणे अचोणि चोणयति ॥
१. तोडते इति मु० ॥