________________
[ २७३
१३१ ] धातुपारायणे तुदादय: ( ५ )
णौ स्फोटयति । "नाम्युपान्त्य० " ५।१।५४ इति के स्फुट: । स्फुट विसरणे [ ११२०९], स्फोटति, अस्फुटत्, अस्फोटीत् । स्फुटि विकसने [ १६६९ ], स्फोटते ॥
4
,
१२७ पुट १२८ लुठत् संश्लेषणे ' । पुटति । इति ङिच्चाद् गुणाभावे पुटिता, पुटितुम् ।
कुटादे: ० "
46
४।३।१७ 99 नाम्युपान्त्य० ५/१/५४ इंति के पुटः । जातेरयान्त ० " २|४|५४ इति ङ्यां पुटी । ञ्णिति तु गुणे घञि पोटा, अचि वा । पुट संचूर्णने भासार्थो वा [ ९१३५, २१३ ], पोटयति ॥
66
अथ ठान्तः सेट् च ॥
66
' १२८ लुठत् ' । लुठति, लुलोठ । कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद न गुणः, लुठिता, लुठितुम् । ञ्णिति तु गुणे अलोठि लोठयति । डान्तोऽयमित्यन्ये, लुडति लुलोड, लुडिता । लुठ उपघाते [ १।२२० ], लोठति । लुठि प्रतीघाते [ १९४२ ], लोठते ॥
"
अथ डान्ताश्चतुर्दश सेटश्च ॥
46
' १२९ क्रुडत् घसने ' । घसनं भक्षणम् । घनत्वे इत्यन्ये, घनत्वं सान्द्रत्वम् । कृडति, चकर्ड | 'कुटादे: ० " ४|३|१७ इति ङित्त्वाद् न गुणः, कृडिता, कृडितुम् । णिति तु गुणे अकर्डि, कर्डयति ॥
4
,
66
१३० कुडत बाल्ये च । चकाराद् घसने । कुंडति, चुकोड । “कुटादेः ०" ४ | ३ | १७ इति ङिच्चाद् न गुणः, कुडिता, कुडितुम् । ञ्णिति तु गुणे अकोडि, कोडयति । उणादौ " पतितमि० " ( उ० ९८ ) इति अङ्गे कुडङ्गः । कितिकुडि० " ( उ० ५१८ ) इति अवे कुडवः मानम् ; लत्वे कुलवः । कुडुङ दाहे [ १।६९० ], कुण्डते । कुटुण रक्षणे [ ९ ६३ ], कुण्डयति ॥
'कुटादे: ० ४।३।१७ इति
44
66
'१३१ गुडत् रक्षायाम् ' । गुडति जुगोड । ङिच्चाद् न गुणः, गुडिता, गुडितुम् । “ नाम्युपान्त्य० स्त्रियामपि गुडा हस्तिसंनाहः । गुलिका, गुडाद् वा हूस्वार्थे कपि युग्मम् । घञि भूगोल: । गुडणू वेष्टने च [ ९ ६४ ], गुण्डयति ॥
૩૫
ܙܕ
" ५|१|५४ इति के गुडः,
19
तिकृतौ ० ५।१।७१ इति अके लत्वे च
। ञ्णिति तु गुणे अगोडि । णके गोलकं