SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ [ २७३ १३१ ] धातुपारायणे तुदादय: ( ५ ) णौ स्फोटयति । "नाम्युपान्त्य० " ५।१।५४ इति के स्फुट: । स्फुट विसरणे [ ११२०९], स्फोटति, अस्फुटत्, अस्फोटीत् । स्फुटि विकसने [ १६६९ ], स्फोटते ॥ 4 , १२७ पुट १२८ लुठत् संश्लेषणे ' । पुटति । इति ङिच्चाद् गुणाभावे पुटिता, पुटितुम् । कुटादे: ० " 46 ४।३।१७ 99 नाम्युपान्त्य० ५/१/५४ इंति के पुटः । जातेरयान्त ० " २|४|५४ इति ङ्यां पुटी । ञ्णिति तु गुणे घञि पोटा, अचि वा । पुट संचूर्णने भासार्थो वा [ ९१३५, २१३ ], पोटयति ॥ 66 अथ ठान्तः सेट् च ॥ 66 ' १२८ लुठत् ' । लुठति, लुलोठ । कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद न गुणः, लुठिता, लुठितुम् । ञ्णिति तु गुणे अलोठि लोठयति । डान्तोऽयमित्यन्ये, लुडति लुलोड, लुडिता । लुठ उपघाते [ १।२२० ], लोठति । लुठि प्रतीघाते [ १९४२ ], लोठते ॥ " अथ डान्ताश्चतुर्दश सेटश्च ॥ 46 ' १२९ क्रुडत् घसने ' । घसनं भक्षणम् । घनत्वे इत्यन्ये, घनत्वं सान्द्रत्वम् । कृडति, चकर्ड | 'कुटादे: ० " ४|३|१७ इति ङित्त्वाद् न गुणः, कृडिता, कृडितुम् । णिति तु गुणे अकर्डि, कर्डयति ॥ 4 , 66 १३० कुडत बाल्ये च । चकाराद् घसने । कुंडति, चुकोड । “कुटादेः ०" ४ | ३ | १७ इति ङिच्चाद् न गुणः, कुडिता, कुडितुम् । ञ्णिति तु गुणे अकोडि, कोडयति । उणादौ " पतितमि० " ( उ० ९८ ) इति अङ्गे कुडङ्गः । कितिकुडि० " ( उ० ५१८ ) इति अवे कुडवः मानम् ; लत्वे कुलवः । कुडुङ दाहे [ १।६९० ], कुण्डते । कुटुण रक्षणे [ ९ ६३ ], कुण्डयति ॥ 'कुटादे: ० ४।३।१७ इति 44 66 '१३१ गुडत् रक्षायाम् ' । गुडति जुगोड । ङिच्चाद् न गुणः, गुडिता, गुडितुम् । “ नाम्युपान्त्य० स्त्रियामपि गुडा हस्तिसंनाहः । गुलिका, गुडाद् वा हूस्वार्थे कपि युग्मम् । घञि भूगोल: । गुडणू वेष्टने च [ ९ ६४ ], गुण्डयति ॥ ૩૫ ܙܕ " ५|१|५४ इति के गुडः, 19 तिकृतौ ० ५।१।७१ इति अके लत्वे च । ञ्णिति तु गुणे अगोडि । णके गोलकं
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy