________________
२७२ ]
आचार्यश्री हेमचन्द्रविरचिते [ धा० ११९
अथ जान्तः सेट् च ॥
"
44
'१९९ गुजत् शब्दे ' । गुजति, जुगोज । 99 कुटादे: ० ४।३।१७ इति ङिच्चाद् गुणाभावे गुजिता, गुजितुम्, गुजितः, अगुजीत् । ञ्णिति तु ङिच्चाभावाद् गुणे अगोजि, गोजयति । गुज अव्यक्ते शब्दे [ १।१५२ ], अथ तान्ता अष्टौ सेटश्च ॥
गोजति ।।
4
' १२० घुटत् प्रतीघाते ' | घुटति, जुघोट ङिच्चाद् गुणाभावे घुटिता, घुटितुम्, घुटितः । तिकृतौ ० अके घुटिका गुल्फास्थि । ञ्णिति तु ङिच्चाभावाद् गुणे अघोटि, घोटकः । गादिः डान्तश्चायमित्यन्ये, गुडति ।
४।३।१७ इति " ५।१।७१ इति
66
97
'नाम्युपान्त्य० ५/१/५४ इति के अयोगुडः ||
। " कुटादे: ०
66
19
' १२१ चुट १२२ छुट १२३ त्रुटत् छेदने ' । चुटति, चुचोट " कुटादे: ० ४ | ३ | १७ इति ङिच्चाद् गुणाभावे चुटिता, चुटितम् । ञ्णिति तु ङिस्वाभावाद् गुणे घञि चोटः । णौ नन्द्याद्यने उच्चोटनः । णके चोटकः ||
"
64
4 १२२ छुट । छुटति चुच्छो । कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद् गुणाभावे छुटिता, छुटितुम् । ञ्णिति तु ङिच्चाभावाद् गुणे अच्छोटि । भावे इति के छोटिका । णौ छोटयति ॥
199
66 १२३ त्रुटत्
,
19 भ्रासभ्लास ० ४२३६ इति वा श्ये त्रुट्यति, त्रुटति, तुत्रोट | " कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद् गुणाभावे त्रुटिता, त्रुटितुम् । णिति तु ङिच्चाभावाद् गुणे अत्रोटि, त्रोटकः, त्रोटयति । उणादौ
66
किलिपिलि० "
( उ० ६०८ ) इति णौ इः, त्रोटिः ॥ -
6
'
१२४ तुटत् कलहकर्मणि । तुटति, तुतोट | " कुटादे: ० " ४।३।१७ इति ङिच्चाद् गुणाभावे तुटिता, तुटितुम् । ञ्णिति तु गुणे अतोटि । णके तोटकम् | उणादौ " नाभ्युपान्त्य ० ( उ० ६०९ ) इति किद् इ, तुटिः ॥
,
१२५ मुटत् आक्षेपप्रमर्दनयोः ' । मुटति, मोट | " कुटादेः ०
इति ङिच्चाद् गुणाभावे मृटिता, मुटितुम् । णिति तु के आमोटकः । मुट प्रमर्दने [१।२०२] मोटति । मोटयति ॥
४।३।१७ गुणे अमोटि । णौ मोटयति ।
टणू संचूर्णने [ ९।३६ ],
46
' १२६ स्फुटत् विकसने ' । स्फुटति, पुस्फोट | इति ङिच्चाद् गुणाभावे अस्फुटीत्, स्फुटिता, स्फुटितुम् ।
ܕܪ
"
कुटादे: ० ४।३।१७ ञ्णिति तु गुणे स्फोटः ।