SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २७२ ] आचार्यश्री हेमचन्द्रविरचिते [ धा० ११९ अथ जान्तः सेट् च ॥ " 44 '१९९ गुजत् शब्दे ' । गुजति, जुगोज । 99 कुटादे: ० ४।३।१७ इति ङिच्चाद् गुणाभावे गुजिता, गुजितुम्, गुजितः, अगुजीत् । ञ्णिति तु ङिच्चाभावाद् गुणे अगोजि, गोजयति । गुज अव्यक्ते शब्दे [ १।१५२ ], अथ तान्ता अष्टौ सेटश्च ॥ गोजति ।। 4 ' १२० घुटत् प्रतीघाते ' | घुटति, जुघोट ङिच्चाद् गुणाभावे घुटिता, घुटितुम्, घुटितः । तिकृतौ ० अके घुटिका गुल्फास्थि । ञ्णिति तु ङिच्चाभावाद् गुणे अघोटि, घोटकः । गादिः डान्तश्चायमित्यन्ये, गुडति । ४।३।१७ इति " ५।१।७१ इति 66 97 'नाम्युपान्त्य० ५/१/५४ इति के अयोगुडः || । " कुटादे: ० 66 19 ' १२१ चुट १२२ छुट १२३ त्रुटत् छेदने ' । चुटति, चुचोट " कुटादे: ० ४ | ३ | १७ इति ङिच्चाद् गुणाभावे चुटिता, चुटितम् । ञ्णिति तु ङिस्वाभावाद् गुणे घञि चोटः । णौ नन्द्याद्यने उच्चोटनः । णके चोटकः || " 64 4 १२२ छुट । छुटति चुच्छो । कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद् गुणाभावे छुटिता, छुटितुम् । ञ्णिति तु ङिच्चाभावाद् गुणे अच्छोटि । भावे इति के छोटिका । णौ छोटयति ॥ 199 66 १२३ त्रुटत् , 19 भ्रासभ्लास ० ४२३६ इति वा श्ये त्रुट्यति, त्रुटति, तुत्रोट | " कुटादे: ० " ४ | ३ | १७ इति ङिच्चाद् गुणाभावे त्रुटिता, त्रुटितुम् । णिति तु ङिच्चाभावाद् गुणे अत्रोटि, त्रोटकः, त्रोटयति । उणादौ 66 किलिपिलि० " ( उ० ६०८ ) इति णौ इः, त्रोटिः ॥ - 6 ' १२४ तुटत् कलहकर्मणि । तुटति, तुतोट | " कुटादे: ० " ४।३।१७ इति ङिच्चाद् गुणाभावे तुटिता, तुटितुम् । ञ्णिति तु गुणे अतोटि । णके तोटकम् | उणादौ " नाभ्युपान्त्य ० ( उ० ६०९ ) इति किद् इ, तुटिः ॥ , १२५ मुटत् आक्षेपप्रमर्दनयोः ' । मुटति, मोट | " कुटादेः ० इति ङिच्चाद् गुणाभावे मृटिता, मुटितुम् । णिति तु के आमोटकः । मुट प्रमर्दने [१।२०२] मोटति । मोटयति ॥ ४।३।१७ गुणे अमोटि । णौ मोटयति । टणू संचूर्णने [ ९।३६ ], 46 ' १२६ स्फुटत् विकसने ' । स्फुटति, पुस्फोट | इति ङिच्चाद् गुणाभावे अस्फुटीत्, स्फुटिता, स्फुटितुम् । ܕܪ " कुटादे: ० ४।३।१७ ञ्णिति तु गुणे स्फोटः ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy