________________
२७० ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ११०
___ ११० स्तृहौ' । स्तृहति, तस्तई । औदित्वाद् वेट् , स्तहिता, स्तर्दा । वेटत्वात् क्तयोनेंट , स्तृढः, स्तृढवान् । षोपदेशोऽयमित्येके, तन्मते "णिस्तोरेवा०" २।३।३७ इति षत्वे तिष्टर्हयिषति ॥
_ '१११ स्तहोत्' । “नो व्यअनस्या०" ४।२।४५ इति नलुकि स्तृहति तस्त॒ह । औदिचात् वेट् , स्तूंहिता, स्तृण्ढा । वेटत्वात् क्तयोनेंट , स्तृढः, स्तृढवान् । तृहती, तृहन्ती स्त्री कुले वा । अयमपि पोपदेश इत्यन्ये । तहपू हिंसायाम् [ ६।२३], " तृहः श्नादी० " ४।३।६२ इति तृणेदि । .
अथ तुदाद्यन्तर्गणः कुटादिः, तत्र प्रसिद्ध यनुरोधेनादौ
• ११२ कुटत् कौटिल्ये' । कुटति । " कुटादेः०" ४।३।१७ इति ङिच्चाद् गुणाभावे कुटिता, कुटितुम् , कुटित्वा । णिति तु ङिच्याभावाद् गुणे उच्चुकोट, उत्कोटयति, उत्कोटकः, उदकोटि, उत्कोटः । “णिद्वान्त्यो ण" ४३५८ अहम् उच्चुकोट, णिचाभावे तु ङित्त्वात् न गुणः, अहम् उच्चुकुट । “नाम्युपान्त्य०" ५११५४ इति के कुटः, उत्कुटः । उणादौ " भुजिकुति०" (उ० ३०५) इति किति अपे कुटपः प्रस्थचतुर्भागः, “ऋच्छिचटि०" ( उ० ३९७) इति अरे कुटर: मर्कटः, बाहुलकात् गुणे कोटरः छिद्रम् । “घसिवशि०" ( उ० ४१९) इति ईरे कुटीरम् । “ कल्यनि० " ( उ० ४८१ ) इति इले कुटिलम् । “रुचिकुटि०" (उ० ५०२) इति मलकि कुड्रमलः विष्णुः मुकुलं च । “कृशकुटि०" (उ० ६१९) इति वा णिदिः, कोटिः, कुटिः ॥
अथोदन्तावनिटौ च ॥ * ११३ गुंत् पुरीपोत्सर्गे' । गुवति, जुगाव । अनुस्वारेत्वान्नेट् , “कुटादेः." ४॥३॥१७ इति ङित्त्वाद् गुणाभावे गुता, गुतम् , गुतव्यम् । “सिचि परस्मै० " ४।३।४४ इति वृद्धयभावे न्युगुपीत् । “दुगोरू च" ४।२७७ इति क्तयोस्तस्य नत्वे गूनः, गूनवान् । उणादौ " पथयूथ० " ( उ० २३१) इति थे निपातनाद् गूथम् । दीर्घान्तः सेट् चाऽयमित्यन्ये, तन्मते न्यगुवीत् , गुविता, गुवितव्यम् । गुङ् शब्दे [ ११५९१ ], गवते ॥
'११४ धंत् गतिस्थैर्ययोः । ध्रुवति, दुधाव । अनुस्वारेवोन्नेटू , "कुटादेः०" ४।३।१७ इति ङित्त्वाद् गुणाभावे ध्रता । “सिचि परस्मै०" ४४४४ इति
१. मु० नास्ति ॥