________________
१०९ ] धातुपारायणे तुदादयः (५)
[२६९
क्तयोर्नेट् , ऋष्टः, ऋष्टवान् । “ऋदुपान्त्या०" ५१४१ इति क्यपि ऋष्यः । उपादौ "ऋषिवृषि०" ( उ० ३२१) इति किति अमे ऋषमः । "ऋजिरिषि०" (उ० ५६७) इति किति से ऋक्षः । “ नाम्युपान्त्य०" ( उ० ६०९) इति किदिः, ऋषिः । “ मुषि० " ( उ० ६५१ ) इति किति तौ ऋष्टिः खड्गः ॥
__१०५ इषत् इच्छायाम्' । “गमिषद्य० ॥ ४।२।१०६ इति छे इच्छति । इयेष, एषिष्यति । तादौ " सहलुभे०" ४४४६ इति वेटि एटा, एपिता, इष्ट्वा । “क्त्वा" ४।३।२९ इति कित्त्वाभावाद् गुणे एषित्वा । वेट्त्वात् क्तयोनेंट , इष्टः, इष्टवान् । “ ऋवर्ण०" ५।१।१७ इति ध्यणि एष्यः । “प्रष्यपैष्यो०" ०२।१४ इति ऐत्वे प्रैष्यः । “ विन्द्विच्छू० " ५।२।३४ इति निपातनात् उः, एषणशीलः इच्छुः । " नाम्युपान्त्य०" ५।११५४ इति के इषः आश्वयुजः । “वादिभ्यः" ५।३।९२ इति तो इष्यते अनया इति इष्टिः । “मृगये." ५।३।१०१ इति निपातनात् शे इच्छा । " करणाधारे" ५।३।१२९ इति अनटि एषणः । स्त्रियां गौरादित्वाद् ड्याम् एषणी वैद्यशलाका । “क्रुत्संपदा०" ५।३।१२४ इति विपि इट् । उणादौ " इष्यशि० " ( उ० ७७) इति तककि इष्टका । " मस्जीष्य" ( उ० ८२६) इति सुकि इक्षुः । इषच गतौ [३३२५], अन्विष्यति । इशष आमीक्ष्ण्ये [ ८१५२ ], इष्णाति ॥
'१०६ मिषत् स्पर्धायाम् । मिषति, मिमेष, मेषिता, उन्मिषितम् । " नाम्युपान्त्य०" ५।११५४ इति के अनिमिषः देवः । आमिषम् । लिहायचि मेषः । घञि निमेषः, उन्मेषः ॥
___ अथ हान्ताः पञ्च सेटश्च ॥ १०७ वृहौत् उद्यमे' । उद्यमः उद्धरणम् ' । वृहति, वर्ह । औदिचात वेट , वहिता, वर्दी । वेट्त्वात् क्तयोर्नेट् , वृढः, परिवृढः, वृद्धवान् । घनि उद्वहः, वर्हः। वृह वृद्धौ [ ११५५८ ], वर्हति ॥
'१०८ तृहौ १०९ हौ ११० स्तृहौ १११ स्तंहौत् हिंसायाम् । तृहति, ततर्ह । औदित्वाद् वेट् , अतहीत् । " हशिटो" ३।४५५ इति सकि अतृक्षत् । तर्हिता, तर्दा । वेट्त्वात् क्तयोर्नेट् , आवृढः, आतृढवान् ॥
'१०९ नुहो' । “नो व्यञ्जनस्या० " ४।२।४५ इति नलुकि तहति । ततह । औदिचाद् वेटू , अतुंहीत् , अताक्षीत् । तृहिता, तृण्टा । वेट्त्वात् क्तयोर्नेट् , “नो व्यञ्जनस्या०" ४।२।४५ इति नलुकि तृढः, तवान् ।