SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ९८ ] धातुपारायणे तुदादय: (५) [ २६७ [ ११९७२ ], ज्वलादित्वाद् वा णे चालः चलः; श्यशवः २।१।११६ इति नित्यमन्तादेशे चलन्ती स्त्री कुले वा णौ घटादित्वाद् हस्वे चलयति । चलण् भृतौ [ ९ | १३४ ], चालयति ॥ " ९४ विलत्वरणे ' घञि आवेल: । णौ अचि वेला 46 4 ९३ चित् वसने ' । चिलति, चिचेल, चेलिता | लिद्दाद्यचि चेलम् || । ' दन्त्यौष्ठयादिः । विलति, विवेल, वेलिता । || " " ९५ बिल भेदने । ओष्ठयादिः । चिलति, बिबेल, बेलिता । नाम्युपान्त्य ० " ५।१।५४ इति के बिलम् आविलम् । उणादौ “विलिभिलि० " ( उ० ३४० ) इति किति ने 'विल्मं प्रकाशम् । " निघृषी ० " इति किति वे बिल्वम् । विलाल इति तु विडालस्य लत्वे ॥ ( उ० ५११ ) ' ९६ गिलत् गहने ' । गोपदेशत्वाद् "अदुरुपसर्गा० " नेलिता ॥ " ९७ मिलत् श्लेषणे Postafa मेला || 66 66 " पाठे० " २|३|७७ इति णस्य नत्वे निलति । २।३।६७ इति नस्य णत्वे प्रणिलति । निनेल, , । मिलति, मिमेल, मेलिता, मिलितः । अथ शान्ताः षडनिटश्च ॥ 29 66 अस्पार्क्षीत् ; हशिटो ० पक्षे स्प्रष्टा, स्पर्श, स्पृष्टः । पदरुज ० "स्पृशोऽनुदात् ५।१।१४९ इति 17 99 ' ९८ स्पृशत् संस्पर्शे ' । स्पृशति, पस्पर्श । इति वा सिचि " स्मृशादि० 19 46 स्पृशमृश ० ३|४|५४ ४|४|११२ इति वा स्वरात्परः अ, अस्प्राक्षीत्, ३|४|५५ इति कि अस्पृक्षत् । अनुस्वारेवाने, ५।३।१६ इति कर्तरि घञि स्पर्शः व्याधिः । क्विपि " ऋत्विज - दिग्० " २/१/६९ इति शस्य पापवादे गे घृतस्पृक्; उदकात्तु " कर्मणोऽण " ५।११७२ इति अणि उदक " ( उ० ५२३ ) इति वे पार्श्वम् । पर्शः स्पर्शः । उणादौ " स्पृशेः श्वः पार् च इति प्रः शुः ( उ० ८२५ ) इति शौ इति ऊङि च पृणातेः ॥ 44 " "6 उतोऽप्राणिनचा " २।४।७३ 66 १. दन्त्यों इति मु० ॥ २. विलत् वरणे, विल्मं प्रकाशः इति उ. वि. ॥ ३. बिल्वः मालूरः इति उ. वि. । मालूर: श्रीफलो बिल्वः । ( अ. चिं ४ २०९ ) ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy