________________
९८ ] धातुपारायणे तुदादय: (५)
[ २६७
[ ११९७२ ], ज्वलादित्वाद् वा णे चालः चलः; श्यशवः २।१।११६ इति नित्यमन्तादेशे चलन्ती स्त्री कुले वा णौ घटादित्वाद् हस्वे चलयति । चलण् भृतौ [ ९ | १३४ ], चालयति ॥
"
९४ विलत्वरणे '
घञि आवेल: । णौ अचि वेला
46
4
९३ चित् वसने ' । चिलति, चिचेल, चेलिता | लिद्दाद्यचि चेलम् ||
।
' दन्त्यौष्ठयादिः । विलति, विवेल, वेलिता ।
||
"
"
९५ बिल भेदने । ओष्ठयादिः । चिलति, बिबेल, बेलिता । नाम्युपान्त्य ० " ५।१।५४ इति के बिलम् आविलम् । उणादौ “विलिभिलि० " ( उ० ३४० ) इति किति ने 'विल्मं प्रकाशम् । " निघृषी ० " इति किति वे बिल्वम् । विलाल इति तु विडालस्य लत्वे ॥
( उ० ५११ )
' ९६ गिलत् गहने ' । गोपदेशत्वाद् "अदुरुपसर्गा० " नेलिता ॥
"
९७ मिलत् श्लेषणे
Postafa मेला ||
66
66
"
पाठे० " २|३|७७ इति णस्य नत्वे निलति । २।३।६७ इति नस्य णत्वे प्रणिलति । निनेल,
,
। मिलति, मिमेल, मेलिता, मिलितः ।
अथ शान्ताः षडनिटश्च ॥
29
66
अस्पार्क्षीत् ; हशिटो ० पक्षे स्प्रष्टा, स्पर्श, स्पृष्टः । पदरुज ० "स्पृशोऽनुदात् ५।१।१४९ इति
17
99
' ९८ स्पृशत् संस्पर्शे ' । स्पृशति, पस्पर्श । इति वा सिचि " स्मृशादि०
19
46
स्पृशमृश ० ३|४|५४ ४|४|११२ इति वा स्वरात्परः अ, अस्प्राक्षीत्, ३|४|५५ इति कि अस्पृक्षत् । अनुस्वारेवाने, ५।३।१६ इति कर्तरि घञि स्पर्शः व्याधिः । क्विपि " ऋत्विज - दिग्० " २/१/६९ इति शस्य पापवादे गे घृतस्पृक्; उदकात्तु " कर्मणोऽण " ५।११७२ इति अणि उदक
"
( उ०
५२३ ) इति वे पार्श्वम् । पर्शः
स्पर्शः । उणादौ " स्पृशेः श्वः पार् च इति प्रः शुः ( उ० ८२५ ) इति शौ इति ऊङि च पृणातेः ॥
44
"
"6
उतोऽप्राणिनचा " २।४।७३
66
१. दन्त्यों इति मु० ॥
२. विलत् वरणे, विल्मं प्रकाशः इति उ. वि. ॥
३. बिल्वः मालूरः इति उ. वि. । मालूर: श्रीफलो बिल्वः । ( अ. चिं ४ २०९ ) ॥