________________
२६० ]
आचार्यश्री हेमचन्द्र विरचिते [ धा० ४२
अर्थ डान्ताश्चत्वारः सेटश्च ॥
' ४२ जुडत् गतौ ' । जुडति, जुजोड, जोडिता, जुडितः । घञि जोडः ॥ ' ४३ पृड ४४ मृहत् सुखने ' । पृडति, पपर्ड, पर्डिता, पृडितः ॥
64
4
46
उणादौ
४४ मृत्' । मृडति, मम, मर्डिता, मृडितः । क्षुधfक्लश० ४ | ३ | ३१ इति क्त्व : किच्चाद् गुणाभावे मृडित्वा । नाम्युपान्त्य० ५।११५४ इति के मृडः तद्भार्या तु " वरुणेन्द्र० " २|४|६२ इति ङधामानन्ते च मृडानी ॥ 6 ४५ कडत् मदे' । भक्षणे इत्यन्ये । कडति, चकाड । अचि कडः, लत्वे कलः । कडिता, कडितः, कडती, कडन्ती स्त्री कुले वा । केचित्तु कुटादित्वाच्च न वृद्धिरित्याहुः तन्मते णके कडकः । ( उ० ३२१ ) इति अम्बे कडम्बः जातिविशेषः । इति अमे कडमः शालिः, लत्वे कलमः । आरे कडारः । " वृग्नक्षि० " ( उ० ४५६ ) इति अत्रे कडत्रम्, भार्या नितम्बव । बन्धिवहि० " ( उ० ४५९ ) इति इत्रे कडित्रं लेख्यचर्म । कडेरेवराङ्गरौ " ( उ० ४४५ ) कडेवरं मृतकायः, लत्वे कलेवरम् । कडङ्गरः बुसः । कलह इति तु कलतेः " कृपकटि ० " ( उ० ५८९ ) इति अहे । कलिरित्यपि अस्यैव " पदिपठि० " ( उ० ६०७ ) इति औ ॥
66
2.
उ० ३४७ )
सृप प्रथि अग्यङ्गि० ( उ०
66
"
४०५ ) इति
लत्वे कलं
6.
66
"
"
कुटादिरयम्, 'कुकडी ०
46
99
(
" कुलिपुलि० " ( उ० ४७६ ) इति किति आले मृणालं विसम् ॥
अथ णान्ता नव सेटश्च ॥
6
४६ पृत् प्रीणने ' । पृणति, पपर्ण, पर्णिता, पृणितः । "नाम्युपान्त्य ० " ५/१/५४ इति के पृणः । 46 लोकम्पृण० " ३।२।११३ इति निपाततनान्मेऽन्ते लोकस्य पृण: लोकम्पृणः ||
6
४७ तुणत् कौटील्ये ' । तुणति तुतोण, तोणिता, तुणितः । उणादौ
46
27
'कुगुहु ० ( उ० १७० ) इति 'किति डे तुण्डम् । बाहुलकान्न दीर्घः ॥
6
४८ मृणत् हिंसायाम् ' । मृणति, ममर्ण, मर्णिता, मृणितः । उणादौ
,
४९ द्रुणत् गतिकौटिल्ययोश्च । चकाराद् हिंसायाम् । द्रुणति, दुद्रोण, द्रोणिता, द्रुणितः नाभ्युपान्त्य० " ५ ११५४ इति के द्रुणः । गौरादित्वाद् द्रुणी । घञि द्रोण: । गौरादित्वाद् यां द्रोणी |
64
१. किड्डे इति मु० ॥